________________
उत्तराध्ययन
तृतीयमध्ययनम् (३)
॥१०२॥
किन्तु वंशः सशल्योऽय-मस्ति तत्री च गर्भिणी ॥ ३५ ॥ विद्वन् ! कथमिदं ज्ञेय-मित्युक्ते देवदत्तया ॥ सोऽप्ये- तदर्शयामीति, वदन वीणामुपाददे ॥३६ ॥ तंत्र्याः केशं दृषत्खण्डं, वंशाचाकृष्य दत्तवान् ॥ तां चाशु प्रगुणीकृत्य, खयं वीणामवादयत् ॥ ३७॥ व्यक्तग्रामखरां ग्राम-रागसङ्गममञ्जलाम् ॥ अतुच्छमूर्च्छनां लोक-कर्णपान्थसुधाप्रपाम् ॥३८॥ मञ्जुघोषवती घोष-वतीमाकर्ण्य तां रयात् ॥ देवदत्ता सतत्रासी-त्परतत्रमना भृशम् ! ॥ ३९ ॥ [ युग्मम् ] करेणुरेका पूत्कार-शीलाऽभूत्तद्गृहान्तिके ॥ तद्वीणाक्वणितं श्रुत्वा, साऽपि तूष्णीकतां दधौ ! ॥४॥ देवदत्ता ततः स्नेहो-दञ्चद्रोमोद्माऽवदत् ॥ अहो ! विदग्ध ! वैदग्ध्य-मिदं ते जगदुत्तमम् ॥४१॥ विपञ्चीवादने दक्षा, वाणीतुम्बुरुनारदाः॥ गीयन्ते ये बुधैर्विश्वे, ते विश्वेऽपि जितास्त्वया ॥४२॥ वैणिकोऽपि तदा नत्वा, तस्य पादावदोऽवदत् ॥ विपञ्चीवादनं सद्यः, प्रसद्य मम शिक्षय ॥४३॥ धूर्त्ताधिपोऽभ्यधान्नाहं, सम्यग्जानामि वल्लकीम् ॥
अस्ति किन्तु दिशि प्राच्यां, पाटलीपुत्रपत्तनम् ॥४४॥ तत्र विक्रनसेनाहः, कलाचार्योऽस्ति धीनिधिः ॥ मूलहै देवोऽहञ्च किञ्चि-द्वीणां विद्वस्तदाश्रयात् ॥४५॥ विपञ्चीवादनाम्नायं, सम्पूर्ण तु त एव हि ॥ कलयन्ति कलाके
लि-निलयाः कुशलोत्तमाः!॥ १६ ॥ नाट्याचार्योऽथ तत्राऽऽगा-द्विश्वभूतिमहामतिः ॥ वामनायावदद्देव-दत्ता ४ तं भरतोपमम् ॥४७॥ मूलदेवोऽब्रवीदेत-च्छिक्षितायाः पुरस्तव ॥ अस्त्ययं भरतः किन्तु, विशेषो ज्ञास्यतेऽधुना
॥४८॥ विचारं भारतं तस्या-प्राक्षीद्धर्त्ताधिपस्ततः ॥ विश्वभूतिस्तु तं मूढो-ऽवमेने वामनत्वतः ॥ ४९ ॥