________________
तृतीयमध्ययनम् (३)
उत्तराध्ययनसः ॥६॥ तत्राशेपगुणाढ्येऽपि, द्यूतव्यसनमुत्कटम् ॥ अभूत्सर्वकलापूर्ण, शशाङ्क इव लाञ्छनम् ॥ ७॥ पित्रादिभि-I
निषिद्धोऽपि, द्यूतासक्तिं स नामुचत् ॥ व्यसनं हि विशां प्रायो, दुस्त्यजं स्यात्खभाववत् ! ॥८॥ ततोऽसौ व्य॥१०१॥
सनासक्त, इति पित्रा तिरस्कृतः ॥ मानान्निजपुरं हित्वा, भ्रमन्नुजयनीं ययौ ॥९॥ गुलिकायाः प्रयोगाच, तत्र वामनरूपभृत् ॥ कलाभिबहुभिर्लोकान् , रजयन् विश्रुतोऽभवत् ॥ १०॥ रूपलावण्यविज्ञान-कलाकौशलशालिनी ॥ तत्रासीदेवदत्ताबा, वेश्या वर्ग इवोर्वशी ॥ ११ ॥ तां सर्वोत्कृष्टसकल- कलाकौशलगर्विताम् ॥ कलाभिर्विस्मयं नेतुं 3 न दक्षोऽपि क्षमोऽभवत् ॥ १२ ॥ लोकेभ्यस्तत्वरूपं त-न्मूलदेवो निशम्य ताम् ॥ दिदृक्षामास दक्षो हि, दक्षमन्यं । दिदृक्षते ॥ १३ ॥ ततो निशान्ते गत्वा स, तन्निशान्तस्य सन्निधौ ॥ वामनस्तन्मनो हर्तु, गीतं गातुं प्रचक्रमे ॥१४॥ तद्गीतं स्फीतमाको -दञ्चद्रोमाञ्चकञ्चका ॥ देवदत्ताऽभवद्भूरि-सुधापूरैरिवाड़िता ॥ १५॥ गीतेन तेन हृलोहाकर्षायस्कान्तबन्धुना ॥ कुरङ्गीवाकृष्टचित्ता, सा तन्वङ्गीत्यचिन्तयत् ॥ १६ ॥ अहो ! अश्रुतपूर्यासौ, गीतिरस्यातिबन्धुरा ॥ तद्गातासौ न सामान्यो, नरः किन्तु नरोत्तमः !॥ १७॥ ध्यात्वेति चेटिकामेकां, सा प्रेषीतं समीक्षितुम् ॥ साऽपि तं वामनं वीक्ष्या-ऽऽगता तामित्यभाषत ॥१८॥ गन्धर्वो वामनाकारः, कोऽपि खामिनि ! गायति ॥ कुरङ्गमदवद्रूप-मन्तरापि मनोहरः ॥१९॥ तदाकर्ण्य तमाह्वातुं, प्रेषीन्माधविकाभिधाम् ॥ कुब्जां दासीं देवदत्ता, साऽपि गत्वेति तं जगौ ॥२०॥ अस्माकं स्वामिनी देव-दत्ता विज्ञपयत्यदः ॥ कलानिधे! प्रसीद त्व-मा
॥१०१॥