SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ +ASANASANCHAR ॥ १३॥ तेन रत्नौघलाभेन, हृष्टास्ते वणिजां व्रजाः॥ जग्मुः पारसकूलादी-निजदेशान् द्रुतं द्रुतम् ! ॥ १४ ॥ रत्नविक्रयसनात-वित्तकोटिमितान् ध्वजान् ॥ सोत्सवं तत्सुताः खीय-सौधेऽध्यारोपयंस्ततः॥१५॥ वृद्धोऽथ गेहमायातः, श्रुत्वा रत्नौघविक्रयम् ॥ पताकाश्च प्रेक्ष्य दुःखं, मानसेऽमानमानशे ॥ १६ ॥इत्यूचे च सुतान् कोप-कम्प्रकायोरुणेक्षणः ॥रे लक्ष्मीकन्दकुद्दालाः !, यूयं निर्यात मद्गृहात् ॥१७॥ तानि विक्रीतरत्नानि, समानीयाऽखिलान्यपि ॥ ममौकसि प्रवेष्टव्यं , युष्माभिर्नान्यथा पुनः! ॥१८॥ इति तेनोदितास्तस्य, तनया विनयान्विताः ॥ प्रत्याशमभ्रमन् रत्न-प्राप्तिं प्रत्याशयाकुलाः ॥ १९॥ अन्यान्यदेशवास्तव्य-वणिजां दत्तमुत्तमम् ॥ परं ते पर्यटन्तोऽपि. है|तं रनौपं न लेभिरे ॥२०॥ मरुन्महिम्ना यदि वाऽनुवीरं-स्तं रत्नराशिं धनदस्य पुत्राः॥च्युतो नरत्वात्कृतपापकर्मा, | नरोधिगच्छेन्न तु मानुषत्वम् ! ॥२१॥ इति रत्नदृष्टान्तः पञ्चमः ॥५॥ अथ खप्नदृष्टान्तः, तथा हि अभृद्भूभामिनीभाले, क्षेत्रे भरतनामनि ॥ गौडदेशो जातरूप-तिलकश्रियमाश्रयन् ॥१॥ तत्रासीत्पाटलीपुत्रं, पुरं सुरपुरोपमम् ॥ मूलदेवो राजपुत्र-स्तत्राऽभूद्रपमन्मथः ॥२॥ उदारचित्तः सकल-कलाशाली प्रियंवदः ॥ कृतज्ञो नैकविज्ञान-विज्ञो विमलधीनिधिः ॥३॥ शूरः प्रतिज्ञानिर्वाही, धूर्तविद्यैकसेवधिः ॥ सोऽभूदुचितविहीनानाथबन्धुर्गुणप्रियः ॥ ४ ॥ [ युग्मम् ] तस्करबूतकारादिः, साधुप्राज्ञाधिकोऽथवा ॥ यो यो मिमेल ताद्रूप्यं, स| |भेजे स्फटिकाश्मवत् ॥५॥ कुतूहलैनवनवै-निवान् विस्मयं नयन् ॥ वृत्तो मित्रैः पुरे तत्रा-ऽचरत् खेचरवच
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy