________________
उत्तराध्ययन
॥ ९९ ॥
राजमाषयवत्रीहि-कलायक्कंगुकोद्रवाः ॥ ५ ॥ मकुष्टकाढकीवल्ल - कुलत्थशणचीनकाः ॥ युगन्धरीमसूरौ चा - ऽतसीकलमपष्टिकाः ॥ ६ ॥ " इत्यादीन् सस्यराशींस्तान्, भरतक्षेत्रमध्यगान् ॥ संमील्य रचयेत्कोऽपि, पुअमभ्रलिहं सुरः ॥ ७ ॥ सर्षपप्रस्थमेकं च तत्र क्षिप्त्वा करम्बयेत् ॥ तान् सर्षपान् पृथक्कर्तु-मेकां वृद्धां समादिशेत् ॥ ८ ॥ जरती सा जराकम्प्र - करा शूर्पकधारिणी ॥ विगललोचना भूरि-विलोलवलिवल्लरी ॥ ९ ॥ विविच्य धान्यराशींस्तान्, पि| ण्डितानखिलानपि ॥ तैरेव सर्षपैः प्रस्थं, किं भूयोऽपि प्रपूरयेत् ? ॥ १० ॥ [ युग्मम् ] दिव्यप्रभावाद्यदि वा कदाचि - द्विवेचयेत्तानपि सर्षपान् सा ॥ च्युतो नरत्वान्न तु पापकर्मा, जनः पुनर्विन्दति मर्त्यजन्म ! ॥ १ ॥ इति धान्यदृष्टान्तः ॥ ३ ॥ अथ द्यूतदृष्टान्तः, तथा हि
अभूत्पुरे रत्नपुरे, नृपो नाम्ना शतायुधः ॥ तस्य चैको युवाऽवाप्त - यौवराज्यः सुतोऽभवत् ॥ १ ॥ स चेत्यालोचयामासा - ऽन्यदा मित्रादिभिः समम् ॥ अद्य तातं निहत्याहं, स्वयं राज्यमुपाददे ! ॥ २ ॥ आलोचन्तं च निपुणो, | ज्ञात्वाऽमात्यः कथञ्चन ॥ राज्ञे व्यज्ञपयत्सोऽपि तन्निशम्येत्यचिन्तयत् ॥ ३ ॥ असम्भाव्यमिदं तात - मपि यन्मा| रयेत्सुतः ! ॥ शशाङ्कः शोषयेद्वा-र्द्धिमिति हि श्रद्दधीत कः ? ॥ ४ ॥ लोभावेशाकुलो यद्वा, कुग्रहग्रस्तवज्जनः ॥ नैव कार्यमकार्य वा, निडो वेत्ति किञ्चन ! ॥ ५ ॥ यदुक्तं - "नोवेक्खइ कुलजाई, पेम्मं सुकयं च गणइ न य अयसं ॥ लुद्धो कुणइ अकजं, मारइ पहु बंधु मित्तंपि ! ॥ ६ ॥ " तदेष पुत्रो यावन्मां, लोभग्रस्तो न मारयेत् ॥
तृतीयमध्ययनम् (३)
॥ ९९ ॥