________________
मात्कोष्ठा-गारपूरणसंमितान् ॥ १५१ ॥ इत्यादाय श्रियं तेभ्यो-ऽपरादपि जनवजात् ॥ द्रव्यमादातुमकरो-चाणक्यो यत्रपाशकान् ॥ १५२ ॥ केप्याहुर्देवतादत्ता, देवनास्तस्य तेऽभवन् ॥ ततः स स्थालमापूर्य, दीनारैश्चत्वरे ययौ ॥ १५३ ॥ इत्यूचे च जनान् यो हि, छूते जयति मां जनः ॥ तस्मै ददामि नियतं, दीनारानखिलानमून् ॥ १५४ ॥ जेष्यामि यद्यहं तर्हि, ग्रहीप्ये निष्कमेककम् ॥ तच्छृत्वारेभिरे रन्तुं, लुब्धास्तेन समं जनाः ॥ १५५ ॥ द्यूतक्रीडासुद दक्षोऽपि, विजेतुं तं न कोपि हि ॥ अलंभूष्णुरभूत्तेषां, पाशकानां प्रभावतः ॥ १५६ ॥ पाशकैः सम्पदापाशै- स्तैर्नि
जेच्छानुवर्तिभिः ॥ विजित्य लोकांश्चाणक्यः, खणैः कोशमपूरयत् ॥ १५७ ॥ तं तु निर्जेतुमपरा-त्पुरादेरागता| दाअपि ॥ स्वर्णमेव ददुस्तस्मै, न तु कोऽपि जिगाय तम् ॥ १५८ ॥ दिव्यानुभावादिबलेन यद्वा. जीयेत के-IG
नाऽपि स धीसखोऽपि ॥ प्रमादतो हारितमर्त्यजन्म, जन्मी पुनर्नो लभते नरत्वम् ॥१५९॥ इति पाशकदृष्टान्तो | द्वितीयः ॥ २ ॥ अथ धान्यदृष्टान्तः| तथा हि भरतक्षेत्रे, विशाले शालिलक्ष्मीभिः ॥ द्वात्रिंशता सहस्रः स-द्विषयैः शोभितेऽभितः ॥ १॥ अनेकनगरग्राम-पत्तनादिविराजिते ॥ प्रशस्तायां मेघवृष्टी, संपन्नायां घनागमे ॥२॥ सर्वधान्येषु चोसेषु, कृषिदक्षैः कृषीवलैः॥ तन्निष्पत्तौ प्रकृष्टायां, जातायां निरुपद्रवम् ॥ ३॥ बहुभेदानि धान्यानि, प्रधानानि भवन्ति हि ॥ समग्रजन्तुजीवातु-कल्पानि सरसानि च ॥४॥[चतुर्भिः कलापकम् ] तथा हि-"शालिगोधूमचनक-मुद्रमापतिलाणुकाः ॥