SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ ||* उत्तराध्ययन तृतीयमध्ययनम् (३) ॥९८॥ दशशतीं, व्रजतो मत्तदन्तिनः ॥ पदे पदे ददे लक्षं, तन्मे वादय होलकम् ! ॥ १३७ ॥ ततोऽहम्पूर्विकापूर्व-मन्यो- प्येवमवोचत ॥ उसे तिलाढके बाढ-मुद्गते फलितेऽपि च ॥१३८॥ निष्पद्यन्तेऽत्र यावन्त-स्तिलास्तावन्ति मद्हे ॥ सन्ति दीनारलक्षाणि, तन्मे वादय होलकम् ! ॥ १३९॥ [ युग्मम् ] अन्योप्यूचे नव्यवर्षा-पूर्णशैलापगारये ॥ एक वासरसञ्जात-नवनीतेन भूयसा ॥ १४० ॥ पालीमहं निबध्नामि, तन्मे वादय होलकम् ! ॥ तेनेत्युक्तेऽपरोऽवादीद्वादी चाक्षेपपूर्वकम् ॥ १४१॥ [युग्मम् ] एकाहजातजात्याश्व-किशोरस्कन्धकेसरैः ॥ वेष्टयेऽदः पुरं विष्वक्, तन्मे वादय होलकम् !॥ १४२ ॥ ततः परोऽवदच्छाली, विद्यते द्वे ममोत्तमे ॥ प्रसूतिकागर्दभिके, छिन्नछिन्नप्ररोहिके ॥ १४३ ॥ एतद्रनद्वयपते-स्तन्मे वादय होलकम् ! ॥ अन्यस्त्वेवं जगौ द्रव्य-सहस्रं मम विद्यते ॥ १४४ ॥ सदा चन्दनलिप्तोह-मप्रवासी ऋणोज्झितः ॥ अस्मि खवशभार्यश्च, तन्मे वादय होलकम् ! ॥ १४५॥ इत्थं ते मदि प्रादुश्चक्रुमद्यपो हि, सद्भाव द्राक् प्रकाशयेत् ॥१४६॥ यतः-"कुविअस्स आउरस्स य, वसणप्पत्तस्स रागरत्तस्स ॥ मत्तस्स मरंतस्स य, सब्भावा पायडा होंति ॥ १४७ ॥” ततश्च तेषां चाणक्यः, श्रियं विज्ञाय धीनिधिः ॥ तेभ्यः स्वास्थ्यं प्रपन्नेभ्यो, यथा धनमग्रहीत् ॥ १४८॥[तथा हि-] सामयोनेः शुभगते| रेकयोजनयायिनः ॥ पदमेयानि दीनार-लक्षाण्याद्यादुपाददे ॥ १४९ ॥ प्ररूढेकतिलोत्पन्न-तिलमेयानि चापरात् ॥ | एकाहम्रक्षणाज्यं च, प्रतिमासं तृतीयतः॥ १५०॥ तुर्याच्चैकदिनोत्पन्नान, प्रतिमासं किशोरकान् ॥ शालींश्च पञ्च KARAN ९८॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy