________________
उत्तराध्ययन
॥९५॥
ANSAR
परिभ्रमन् ॥ चाणक्यो धातुवादाद्यैः, प्रारेभे द्रविणार्जनम् ॥ ४९ ॥ सम्पूर्णदोहदा साऽपि, समये सुषुवे सुतम् ॥ तं ॥ तृतीयमध्यच पित्रादयश्चन्द्र-गुप्तनामानमूचिरे ॥ ५० ॥ ववृधे चन्द्रगुप्तोऽपि, खजनान् मोदयन् क्रमात् ॥ औदार्यधैर्यगाम्भीर्य- यनम् (३) | सौन्दर्यादिगुणैः समम् ॥ ५१॥ स बालकैः सह क्रीडां, कुर्वन्नुर्वीशवत्सदा ॥ ददौ ग्रामादिकं तेषां, हयीकृत्यारोह
तान् ॥५२॥ तं द्रष्टुकामश्चाणक्यो, भ्रमंस्तत्राऽन्यदा ययौ । अपश्यञ्चन्द्रगुप्तं च, क्रीडन्तं भूपलीलया ॥ ५३॥ |महाराज ! ममाऽपि त्वं, किञ्चिदेहीति चाऽब्रवीत् ॥ ततश्चन्द्रोऽवदद्विप्र!, गृहाण सुरभीरिमाः॥ ५४॥ चाणक्योऽथाऽब्रवीदेता, गावो गृह्णन् विभेम्यहम् ॥ बमाण चन्द्रो मा भैषी-वीरभोग्या हि भूरियम् ॥ ५५ ॥ ततः पप्रच्छ चाणक्यः, कस्यायमिति बालकान् ? ॥ शिशोरप्यस्य विज्ञानं, प्रकृष्टमिति चिन्तयन् ॥ ५६ ॥ जगुर्बालाः परिव्राजः, पुत्रोऽसौ विप्र ! वर्तते ॥ गर्भस्थोऽप्येष यत्तस्मै, दत्तो दोहदपूरणात् !॥ ५७ ॥ चाणक्योऽथ खकीयं तं, बालं | ज्ञात्वेत्यभाषत ॥ एहि वत्स ! ददे राज्यं, यस्मै दत्तोऽसि सोऽस्म्यहम् ॥५८॥ तच्छ्रुत्वा द्रुतमायातं, हृत्वा तं राज्य कांक्षिणं ॥ चाणक्यो द्राक् पलायिष्ट, सलोपत्र इव तस्करः॥ ५९॥ धातुवादार्जितद्रव्यैः, सेनां कृत्वाऽथ काञ्चन ॥ | रुरोध पाटलीपुत्रं, प्रतिज्ञापूरणाय सः॥६०॥ ततो नन्देन तत्सैन्ये, खल्पत्वाद्विद्रुते द्रुतम् ॥ चाणक्यश्चन्द्रगुप्तेन, समं ॥९५ ॥ सद्यः पलायत !॥६१॥ ततो नन्दश्चन्द्रगुप्त, ग्रहीतुं सादिनो बहन॥आदिश्य प्राविशत्तुष्टैः, पौरैः कृप्तोत्सवे पुरे ॥६२॥ तेषां नन्दाश्ववाराणां, मध्यादेकः समाययौ ॥ चन्द्रगुप्तमनुक्षिप्रं, वायुवेगेन वाजिना॥ ६३ ॥ दूराद्वीक्ष्य तमायान्तं,