________________
लक्षणम् ॥ ईदृशोऽयं ध्वजः कस्ये- त्यपृच्छत्पारिपार्श्वकान् ! ॥ ११ ॥ न विद्म इति तैरुक्ते, पार्थिवस्तमजूहवत् ॥ अभ्यर्णमागतं तं च प्रेक्ष्योपालक्षयत्स्वयम् ॥ १२ ॥ दुर्दशासु सहायोऽसौ ममासीदिति चिन्तयन् ॥ गजादुत्तीर्य तं चक्री, सस्नेहं परिषखजे ! ॥ १३ ॥ तस्मै कौशलिकीं वार्ता - मापृच्छयेति नृपोऽवदत् ॥ याचस्व सन्मते ! सद्यो, यतुभ्यं रोचतेऽधुना ॥ १४ ॥ विप्रोऽजल्पत् प्रियां पृष्ट्वा, याचिष्ये त्वामहं विभो ! ॥ विहस्याऽथ नृपः प्रोचे, तां पृष्ट्वा द्रुतमापतेः ॥ १५ ॥ द्विजस्ततो निजग्रामं गत्वाऽप्राक्षीदिति प्रियाम् ॥ चत्री तुष्टो ददातीष्टं, तत्किमभ्यर्थये प्रिये ! ॥ १६ ॥ तन्निशम्येति सा दध्यौ, वृद्धिं प्राप्तो ह्ययं द्विजः ॥ मानयिष्यति मां नैव, सम्पदुत्कर्षगर्वितः ! ॥१७॥ यदुक्तं - " प्रवर्द्धमानः पुरुष-स्त्रयाणामुपघातकः ॥ पूर्वार्जितानां मित्राणां, दाराणां वेश्मनां तथा ॥ १८ ॥ तदस्मै तादृशं किञ्चित्, प्रार्थ्यमर्थं ब्रवीम्यहम् ॥ जीवामः ससुखं येन, न चोत्कर्षः प्रजायते ॥ १९ ॥ ध्यात्वेति साऽभ्यधाद्विप्रं खामिन् ! याचख भोजनम् ॥ दीनारदक्षिणायुक्तं, भरते सर्ववेश्मसु ! ॥ २० ॥ नगरग्रामदेशाद्यै - बहुभिः किं परिग्रहैः ॥ कचाकुलो भवेन्नित्यं तेषां सत्यापनदिना १ ॥ २१ ॥ तत्प्रपद्य ततः सद्यः, सोऽपि गत्वा नृपान्तिके ॥ अयाचत खजायोक्त - मित्यूचे च प्रमोदभाक् ॥ २२ ॥ अहं हि प्राक् भवनेहे, प्रभो ! भोक्ष्ये ततः परम् ॥ त्वदन्तःपुरभूमीशा - ऽमात्यलोकगृहेष्वऽपि ॥ २३ ॥ एवमस्मिन्पुरे भुक्त्वा, परेष्वपि पुरादिषु ॥ भोक्ष्येऽहं भरतक्षेत्रे, सकलेषु यथाक्रमम् ॥ २४ ॥ इत्थं सर्वत्र भुक्त्वा च भोक्ष्ये त्वत्सदने पुनः ॥ इत्यूचानं च तं विप्र-मित्यूचे मेदिनी