SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन तदपि दुर्लभम् । यतः-"सदहमाणोवि जओ, सम्मं जिणणाहदेसि धम्मं ॥न तरह समायरि, विसयाइपमाय- तृतीयमध्य विवसमणो॥१॥ इति सूत्रार्थः ॥१॥मानुषत्वादीनां च दुर्लभत्वं कथयता चोलकादयो दश दृष्टान्ताः सूचिताः, ॥९२॥ यनम् (३) तांश्चैवमाविश्वकार नियुक्तिकारः। “चोलग १ पासग २ धण्णे ३, जूए ४ रयणे अ५ सुमिण ६ चक्के अ ७॥ चम्म ८ जुगे९परमाणू १०, दस दिखंता मणुअलंभे॥१॥” तत्र चोलको भोजनं, तदुपलक्षितमुदाहरणं चोलकस्तचैवं, तथा हिI अत्रैव भरतक्षेत्रे, पुरे काम्पील्यनामके ॥ ब्रह्माभिधोऽभवद्भप-थुलन्याह्वा च तत्प्रिया ॥ १॥ तयोः पुत्रो ब्रह्म-|| ६ दत्तो, ब्रह्मभूपे मृते सति ॥ चुलनीरतदीर्घाख्य-भूपभीतेः पलायितः!॥२॥ सुहृदा वरधनुना, समं पृथ्व्यां परि-14 है भ्रमन् ॥ सुन्दराकृतिरित्यग्र-जन्मनाऽसेवि केनचित् ! ॥ ३॥ [युग्मम् ] तं भूदेवं भूयसीषु, सहायं दुर्दशाखपि ॥ दिवानिशं सेवमानं, ब्रह्मदत्तोऽब्रवीदिति ॥ ४ ॥ ब्रह्मदत्ताभिधं लब्ध-राज्यमाकर्ण्य मां सखे ! ॥ मत्समीपे त्वयाऽऽगम्य- मनृणः स्यामहं यथा!॥५॥ ओमित्युक्त्वा द्विजः सोऽथ, खस्थानमगमन्मुदा ॥ क्रमेण ब्रह्मदत्तोऽपि, चक्रवर्त्तित्वमासदत् ॥ ६॥ तद्विज्ञाय स विप्रोऽपि, कॉम्पील्यपुरमागमत् ॥ अभिषेकस्तदा चाऽभू-चक्रिणो द्वादशाब्दिकः॥७॥ ततो रविमिवोलूको, ददर्शाऽपि नृपं न सः॥ नाप पाप इव स्वर्गे, प्रवेशमपि तद्गृहे ! ॥ ८॥ विना IG ॥९२॥ हि गुणवैगुण्ये, दुष्प्रापो भूपसङ्गमः ॥सोऽथ ध्यात्वेति जीर्णानां, चक्रे ध्वजमुपानहाम् ! ॥९॥ अथ द्वादशभिर्वर्षेः, क्रीडायै निर्गते नृपे॥ द्विजस्तं ध्वजमुत्पाट्या-ऽब्रजजधरैः समम् ॥ १०॥ भूपोऽथ तं ध्वजं वीक्ष्य, सर्वध्वजवि *CALOROSALSAGAURUSALMAUSA
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy