________________
“अथ तृतीयाध्ययनम्"
| ॥ अर्हन् ॥ उक्तं परीषहाध्ययनं सम्प्रति चतुरङ्गीयमारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने परीषहसहनमुक्तं, तच किमालम्बनमङ्गीकृत्य कर्तव्यमिति प्रश्नसम्भवे मानुषत्वादिचतुरङ्गदुर्लभत्वमालम्बनमाश्रित्येत्युत्तरं, तचालम्बनमनेनोच्यते, इत्यनेन सम्बन्धेनायातस्यास्येदमादिसूत्रम्
मूलम्-चत्तारि परमंगाणि, दुल्लहाणिह जंतुणो । माणुसत्तं सुई सझा, संजमम्मि अ वीरिअं ॥१॥ PI व्याख्या-चत्वारि चतुःसंख्यानि परमाङ्गानि प्रधानकारणानि, धर्मस्येति शेषः, दुर्लभानि दुःप्रापाणि, इह |
संसारे, जन्तोर्देहिनस्तान्येवाह-मानुषत्वं नरजन्म दुर्लभम् । यतः-“एगिंदिआइजाइसु, परिभममाणाण कम्मवसगाण ॥ जीवाणं संसारे, सुदुलहं माणुसं जम्मं ॥१॥" श्रुति श्रवणं, धर्मस्येति गम्यते, साऽपि दुरवापा । यतः| "आलस्स मोहेवण्णा, थंभा कोही पमाय किंवण्णत्ता ॥ भय सोगा अण्णाणा, वक्खेव कुऊहला रमणा ॥१॥ एएहिं कारणेहिं, लद्भूण सुदुलहंपि माणुस्सं ॥ न लहइ सुई हिअरिं, संसारुत्ताराणं जीवो ॥२॥ इति" तथा श्रद्धा श्रद्धानं, धर्मस्यैव, साऽपि दुर्लभैव । यतः-"कुबोहमिच्छाभिणिवेसजोगओ, कुसत्थपासंडविमोहिआ जणा ॥ न सद्दहंते जिणाणहदेसिअं, चयंति बोहिं पुण केइ पाविअं ॥१॥ इति” । संयमे विरतौ, चः समुच्चये, वीर्य सामर्थ्य,