________________
उत्तराध्ययन
॥९३॥
पतिः॥२५॥ तुष्टान्मत्तः किमेताव-द्याचसे ? त्वं महामते !॥ प्रत्यक्षात्कल्पवृक्षाकिं, करीरं कोऽपि याचते ? ॥२६॥ तृतीयमध्यत्वमेतद्याचमानो हि, याञाभ्यासान्न लज्जसे !॥ विडम्बनाप्रायमिदं-न त्वहं दातुमुत्सहे ! ॥ २७॥ तत्त्वं वृणुष्व यनम् (३) देशाद्यं, द्रविणं वा यथेप्सितम् ॥ संस्थितश्च ममाभ्यणे, मुंव वैषयिकं सुखम् ॥२८॥ विप्रः प्रोचे न देशाद्यैः, कार्य
मम महीपते! ॥ किन्तु पूर्वोक्तमेव त्वं, देहि चेहातुमीहसे २९ ॥ तदाकर्ण्य नृपोऽध्यासी-दहो! सत्यपि & दातरि ॥ नाऽऽदातुमीष्टे निर्भाग्य-स्तद्ददाम्येतदेव हि ॥ ३०॥ ध्यात्वेति चक्री तद्वाचं, प्रतिप्रद्य खसद्मनि ॥ तस्मै
|भोजनदीनारौ, ददौ दिव्ये च चीवरे ॥ ३१॥ ततः प्रतिगृहं विप्रो, भुआनोऽपि नृपाज्ञया ॥ पारं पुरस्य तस्याऽपि, ४ान प्रापापारसमनः ! ॥ ३२ ॥ तर्हि व भरतक्षेत्र-वेश्मनां प्रान्तमाप्य सः ॥ चक्रवर्तिगृहे भोक्तुं, भूयो वारकमान
यात् ! ॥ ३३ ॥ दिव्यानुभावाद्यदि वा स भूयो-प्युर्वीपतेर्भोजनमश्नुवीत ॥ भ्रष्टो नरत्वान्न तु धर्महीनः, पुनर्नरत्वं कालभते प्रमादी!॥ ३४ ॥ इति चोलकदृष्टान्तः प्रथमः॥१॥ अथ पाशकदृष्टान्तः
तथा हि गोल्लविषये, ग्रामे च चणकाभिधे ॥ चणेश्वरीप्रियो जैन-विनोऽभूचणकाह्वयः ॥१॥ अन्यदा तद्गृहे तस्थु-ज्ञानिनः केऽपि साधवः ॥ तदा च तस्य पुत्रोऽभू-दुद्गतैर्दशनैः समम् ॥ २॥ जातमात्रं च तं बालं, मुनि-
IIm९३ ॥ भ्योऽनमयहिजः॥ हे भदन्ताः! सदन्तोऽसौ, जातोऽस्तीति निवेदयन् ॥३॥ ततस्ते मुनयः प्रोचु-बालोऽयं भविता नृपः॥ तच्छुत्वा चणको भूरि-विषण्णो ध्यातवानिदम् ॥४॥ मत्सुतोऽप्येप मायासी-द्राज्यारम्भैरधोगतिम् ! ॥