________________
उत्तराध्ययन ॥॥
तत्संयमसुखं त्यक्तं, यन्मया भोगकाम्यया ॥ १५३ ॥ तत्रैवं चिन्तयत्येव, मायां संहृत्य तां सुरः ॥ आविर्बभूव द्वितीयमध्यखतनु- द्युतिद्योतितदिङ्मुखः ॥ १५४ ॥ तमित्यूचे च भगवन् !, सोऽहं शिष्योऽस्मि वः प्रियः ॥ खयं निर्याम्य है|यनम् (२) यः पूज्यै- रागन्तुं प्रार्थितोऽभवत् ॥ १५५ ॥ अहं हि व्रतमाहात्म्या-त्सुरोऽभूवं महर्द्धिकः ॥ स्मृत्वा वाक्यं च पूज्यानां, स्ववाग्बद्ध इहाऽऽगमम् ॥ १५६ ॥ मदनागमने कश्चि-त्कालक्षेपो बभूव यः॥ स तु ज्ञेयो नवोत्पन्नदेवकार्याकुलत्वतः॥१५७॥ संयमभ्रष्टचित्तांश्च, युष्मान् बोधयितुं मया ॥ तन्नाट्यं विदधे पूज्यैर्यदृष्टमधुनाऽध्वनि ! ॥ १५८ ॥ मयैव युष्मदाकूत-परीक्षार्थं परिष्कृताः॥ षट्कायाह्वा दारकाः षट् , ससाध्वीका विकुर्विताः ॥१५९ ॥ ततोऽवबुध्य वः प्राज्यं, मोहोन्मादमुदित्वरम् ॥ मयोदपादि सैन्यादि-भयं तद्वंसनाषधम् ॥१६० ॥ शङ्कातङ्कममुं । तस्मा- त्यक्त्वा मोहसमन्वितम् ॥ उन्मार्गगं मनोऽवाप्त-सन्मार्ग कुरुताऽऽत्मनः॥१६१॥ किञ्च-"संकेतदिवपेमा, विसयपसत्तासमत्तकत्तबा ॥ अणहीणमणुअकज्जा, नरभवमसुई न इंति सुरा ॥ १६२ ॥ चत्तारि पंच जोअणसयाई गंधो उ मणुअलोगस्स ॥ उ8 वच्चइ जेणं, नहु देवा तेण आवंति ॥१६॥” इत्याद्यागमवाक्यानि, जानद्भिरपि सूरिभिः ॥ मदनागमनेप्येत-त्कारब्धं किमीदृशम् ? ॥ १६४ ॥ अन्यच दिव्यनाट्यादि-विलोकनकुतू-IPL हलात् ॥ कालं यान्तं बहुमपि, नैव जानन्ति निर्जराः!॥ १६५॥ युष्माभिरपि तद्दिव्य-नाटकाक्षिप्तमानसैः॥४ || ऊर्द्धस्थैरेव षण्मासी, निन्येऽश्रान्तैर्मुहूर्त्तवत् !॥ १६६ ॥ तद्भदन्ताः! विमोहोऽयं, कर्तुं वो नैव युज्यते ॥ कल्पान्तेऽपि