________________
सैन्याध्वानं विहाय सः ॥ नश्यन्नपि नृपस्यैव पुरोगाद्दैवयोगतः ॥ १३९ ॥ नृपोऽपि प्रेक्ष्य तं हस्ति-स्कन्धादुत्तीर्य चाऽनमत् ॥ आह स्म चाऽहो ! भाग्यं मे, यूयं यदिह वीक्षिताः ! ॥ १४० ॥ तत्कृत्वाऽनुग्रहं खामि- न्म - यीदं मोदकादिकम् ॥ एषणीयं प्रासुकं च गृह्यतां गृह्यतां द्रुतम् ॥ १४१ ॥ नाऽद्य भोक्ष्येऽहमित्युचै - वंदन् सूरिस्तु नाssददे || पात्रस्थो भूषणौघो मा, दृश्यतामिति चिन्तयन्। ॥ १४२ ॥ तं मुञ्च मुञ्चेत्यूचानं, भिया भूपस्तु नाऽमुचत् ॥ हिया न नेति जल्पन्तीं नवोढां रमणो यथा ! ॥ १४३ ॥ भूभुजा मुहुराकृष्ट-मपि सूरिः पतद्रहम् ॥ न मुमोच नवोढा स्त्री, भर्त्राकृष्टमिवांशुकम् ! ॥ १४४ ॥ ततः प्रसह्य तत्पाणे - स्तमाच्छिद्य पतद्ब्रहम् ॥ तत्र यावन्नृपः | क्षे-मारेभे मोदकादिकम् ॥ १४५ ॥ तावत्स तानलङ्कारा - न्निरीक्ष्य कुपितो भृशम् ! ॥ तमाचार्यमुवाचैवं, भ्रुकुटीविकटाननः ॥ १४६ ॥ अरे पाप ! त्वया नूनं, पुत्रा व्यापादिता मम ॥ नो चेत्कथममी तेषा - मलङ्कारास्तवान्तिके ॥ १४७ ॥ रे दुष्ट ! द्विष्ठ ! पापिष्ठ !, साधुवेषविडम्बक ! ॥ यास्यसि त्वं कथं जीवन् व्यापाद्य मम नन्दनान् ? ॥ १४८ ॥ श्रुत्वेति भूभृतो भाषां, साध्वसाकुलमानसः ॥ अधोमुखः सोऽनूचानो - ऽनूचानो ध्यातवानिति ॥ १४९ ॥ अहो ! विमूढचित्तेना- कार्यमेतत्कृतं मया ॥ यदेतदीयपुत्राणा - माददे भूषणत्रजः ! ॥ १५० ॥ मत्पातकं च सकलं, ज्ञातं भूखामिनाऽमुना ॥ तदसौ मां कुमारेण, मारयिष्यति केनचित् ! ॥ १५१ ॥ पाप्मनो निखिलस्यापि फलमे - तदुपस्थितम् ॥ इदानीमेव तत्कोऽत्र, शरणं मे भविष्यति ? ॥ १५२ ॥ अथवा पूर्वमेवेद- मविमृश्य व्यधामहम् ॥