________________
उत्तराध्ययन
द्वितीयमध्ययनम् (२)
॥८९॥
| शरणतामगात् ॥ १२४ ॥ एवं मयाऽपि भीतेन, भवन्तः शरणीकृताः॥ चेन्मुष्णन्ति तदा मेऽपि, त्राणमत्राणतां गतम् ॥ १२५ ॥” इत्थं चतुर्भिराख्यान-गुरोस्तेनोदितैरपि॥ न दुर्भावो न्यर्वतिष्टा-ऽसाध्योरोग इवौषधैः॥१२६॥ ततस्तस्याऽप्यलङ्कारान् , सूरिर्जग्राह पूर्ववत् ॥ लुब्धो जनो हि नो द्रव्यै-स्तृप्यत्यधिरिवाम्बुभिः ॥ १२७॥ एवं पण्णां कुमाराणा- मात्तैराभरणबजैः॥ प्रतिग्रहं दुर्विकल्पै-रात्मानं च बभार सः ॥ १२८॥ ततो द्रुतं द्रुतं सूरिः, पुरो गन्तुं प्रचक्रमे ॥ सम्बन्ध्येषां शिशूनां मां, माद्राक्षीदिति चिन्तयन् ॥ १२९ ॥ देवोऽप्येवं परीक्षाभि-स्तं प्रणटव्रताशयम् ॥ ज्ञात्वैकां व्यकरोत्साध्वीं, तत्सम्यक्त्वं परीक्षितुम् ॥ १३० ॥ तां च गुर्वीमलङ्कार-निकरैः परिमण्डिताम् ॥ वीक्ष्य सूरिः ससंरम्भा-रम्भमेवमुवाच सः॥ १३१॥ अजिताक्षी भूरिभूषा-भूपिता तिलकाङ्किता ॥शासनोड्डाहकृदुष्ट-साध्वि ! त्वं कुत आगता ? ॥ १३२ ॥ सूरेस्तस्येति वचनं, श्रुत्वा रोषभराकुला ॥ सा वतिन्यपि निःशङ्क, प्रत्युवाचेति तं द्रुतम् ॥ १३३ ॥रे सूरे ! सर्षपाभानि, परच्छिद्राणि पश्यसि ?॥ आत्मनो बिल्वमात्राणि, पश्यन्नपि न पश्यसि ॥ १३४ ॥ किञ्चैवं शिक्षयन्नन्यं, निर्दोषः खलु शोभते ॥ स्वयं सदोषस्तु परं, न शिक्षयितुसमर्हति ! ॥ १३५ ॥ यदि च त्वं मन्यसे खं, श्रमणं ब्रह्मचारिणम् ॥ समलेष्टुसुवर्ण स-क्रियमुग्रविहारिणम् ॥१३६॥ तदभ्येहि ममाभ्यर्ण-मुत्कर्णः किं प्रणश्यसि ? ॥ विलोकयामि ज्येष्ठार्य !, यथाहं ते प्रतिग्रहम् ॥ १३७ ॥ तयेत्युडाहितः साध्व्या, तूष्णीकः स ब्रजन् पुरः॥ ददर्श सैन्यमागच्छत् , कृतं तेनैव नाकिना॥१३८॥भयोद्धान्तस्ततः सूरिः,
CASSASURESUGASCUS
॥८९॥