________________
स्तृतीयमाख्यानं, वक्तुं प्राक्रस्त सोऽर्भकः॥"तथा हि क्वाप्यभूदामे, द्विजन्मा कोऽपि कामुकः॥८१॥ तस्य चासीत्सुता मध्य- वयोभूषितभूघना ॥ उदग्ररूपलावण्या, जगन्नेत्रसुधाञ्जनम् ॥ ८२॥ अन्यदा तां सुतां वीक्ष्य, रिरंसुः स द्विजोऽभवत् ॥ न हि प्रवलभोगेच्छः, स्थानास्थाने विचारयेत् ॥ ८३॥ तां च कामयमानोऽपि, न सिषेवे स लजया ॥ तत्कामस्थानिवृत्तेश्च, जज्ञे क्षीणतनुभृशम् ॥ ८४॥तं.चातिदुर्बलं प्रेक्ष्य, सनिबन्धं तदङ्गना ॥ अप्राक्षीरक्षामताहेतुं, सोऽप्याचख्यौ यथातथम् ॥ ८५॥ ततः सा व्यमृशद्दक्षा, यद्येनां नामुयादयम् ॥ तदावश्यं विपद्येत, द्राग् दशां दशमीं गतः ॥ ८६ ॥ विधायाकार्यमप्येत-त्तदेनं जीवयाम्यहम् ॥ निजो भर्ता हि पत्नीभि-जीवनीयो यथातथा ॥ ८७ ॥ सा विचिन्त्येति तं प्रोचे, मा कारिधृति प्रिय ! ॥ अहं केनाऽप्युपायन, करिष्यामि तवेहितम् ॥ ८८ ॥ तमित्याश्वास्य सा पुत्री-मिति प्रोवाच दम्भिनी ॥ पूर्व हि नः सुतां यक्षो, भुङ्क्ते पश्चाद्विवाह्यते ॥ ८९॥ कृष्णभूतेष्टानिशायां, तत्त्वं यक्षालयं ब्रजेः ॥ त्वां भोक्तुमुद्यतं तत्रा-ऽऽगतं यक्षं च मानयेः ॥ ९० ॥ हे पुत्रि ! तत्रो-| द्योतं च, मा कार्यक्षमीक्षितुम् ॥ उद्योते हि कृते यक्षः, सरोषमुपयास्यति ॥ ९१ ॥ तच्छ्रुत्वा मातृविस्रम्भा, खी|चक्रे साऽपि तद्वचः॥ विस्रब्धो हि जनोऽकार्य-मपि सद्यः प्रपद्यते ! ॥९२ ॥ रात्रौ च मातृप्रोक्तायां, सा यक्षेक्षणकौतुकात् ॥ शरावस्थगितं दीपं, लात्वा यक्षालयं ययौ ॥ ९३॥ तन्मात्रा प्रहितो भट्टो-ऽप्याऽऽगात्तद्यक्षमन्दिरम् ॥ तां चोपभुज्य निःशंकं, रतश्रान्तोऽखपीत्सुखम् ॥ ९४ ॥ शरावसम्पुटाहीप- माविष्कृत्याऽथ कौतुकात् ॥