________________
उत्तराध्ययन
॥ ८८ ॥
पश्यन्ती तत्सुता तत्र, तातं दृष्ट्वेत्यचिन्तयत् ॥ ९५ ॥ अहो मया समं माया, मात्राऽपि महती कृता ॥ भर्त्ता तदयमेवास्तु मम किं लज्जयाऽधुना ? ॥ ९६ ॥ किञ्च स्वतातमप्येन-मपशंकं भजाम्यथ ॥ नर्त्तनोद्युक्तनर्त्तक्या, वदनावरणेन किम् ? ॥ ९७ ॥ सा विमृश्येति पित्राऽपि समं रेमे यथारुचि ॥ रतश्रान्तौ च तौ सुप्तौ प्राबुध्येतां प्रगेऽपि न ॥ ९८ ॥ माता तस्यास्ततः कान्त - वियोगोदग्रदुःखतः ॥ अलब्धनिद्रा यामिन्यां प्रातस्तावित्यभाषत ॥ ९९ ॥ उद्गतेऽपि खौ विश्वं, विश्वं स्पृशति चाऽऽतपे || प्रबुद्धेऽप्यऽखिले लोके, हले ! जागर्त्ति नो सुखी ॥ १०० ॥ तत्सवित्रीवचः पूर्व - प्रबुद्धा सा तदङ्गजा ॥ श्रुत्वा तदीयभावं चा - ऽवगम्येत्युत्तरं ददौ ॥ १०१ ॥ मातस्त्वयैव प्रोक्तं मे, यद्यक्षं बहु मानयेः ॥ यक्षेण चाहतस्तात - स्तदन्यं तातमेषय ! ॥ १०२ ॥ इमामाकर्ण्य तद्वाचं, ब्राह्मणीत्यत्रवीत्पुनः ॥ नव मासान् स्वीयकुक्षौ, कष्टेनाऽधारि या मया ॥ १०३ ॥ षिण्मूत्रे च चिरं यस्या, मर्दिते साऽपि नन्दना ॥ मत्कान्तमहरत्तन्मे, जातं शरणतो भयम् ॥ १०४ ॥” पूर्ववद्भावनापूर्व- मित्युक्तेपि कथानके ॥ तेनाऽमुक्तः शिशुस्तुर्यमाख्यानमिदमुक्तवान् ॥ १०५ ॥ “ तथा हि काप्यद्रामे, विप्रः कोऽपि महाधनः ॥ स च धर्मधिया मूढः, सरोवरमचीखनत् ॥ १०६ ॥ तस्य पाल्यां देवकुल-मारामं च विधाप्य सः ॥ प्रवर्त्य छागयज्ञं च, मुहुस्तत्र चकार सः ॥ १०७ ॥ अयं हि धर्मत्राणं मे, परलोके भविष्यति ॥ ध्यायन्निति स यज्ञेषु, छगलानवधीद्वहून् ॥ १०८ ॥ भूदेवः सोऽन्यदा मृत्वा, छागेष्वेवोदपद्यत । सोऽपि छागः क्रमादृद्धिं प्राप्तोऽभूत्पीनभूघनः ॥ १०९ ॥ यज्ञे हन्तुं नीय
द्वितीयमध्ययनम् (२)
11 66 11