________________
उत्तराध्ययन
॥८६॥
ततः पुरो व्रजन् काञ्चि-दतिक्रान्तो वनीं गुरुः॥ बालकं प्राग्वदद्राक्षी-दप्कायाख्यं द्वितीयकम् ॥४०॥ तसिं-II द्वितीयमध्यस्तस्याऽप्यऽलङ्कारां-स्तथैवाऽऽदातुमुद्यते ॥ सोऽप्याऽऽख्याय निजामाख्या-माख्यानं ख्यातवानिति ॥४१॥"एक- यनम् (२) स्तालाचरश्चारु-कथाकथनकोविदः ॥ पाटलाह्वोऽभवद्भरि-सुभाषितरसहृदः॥४२॥ सोऽन्यदा प्रोत्तरन् गङ्गा, नीरपूरैः प्रवाहितः॥ तीरस्थैर्ददृशे लोकै-रित्यूचे च सविस्मयैः॥४३॥ बहुश्रुतं चित्रकथं, गंगा वहति पाटलम् ॥ वाह्यमानाऽस्तु भद्रं ते, ब्रूहि किञ्चित्सुभाषितम् ॥ ४४ ॥ समाकोभयाकर्णि-सकर्णस्तजनोदितम् ॥ श्लोकमेकमनश्लीलं, पाटलोऽप्येवमब्रवीत् ॥ ४५ ॥ येन रोहन्ति बीजानि, येन जीवन्ति कर्षकाः॥ तस्य मध्ये विपद्येत, 8 जातं मे शरणाद्भयम् ! ॥४६॥” कथां प्रोच्येति तद्भावं, चाविष्कृत्य स्थिते शिशौ ॥ कृपां हित्वाऽऽददे सूरि-स्तस्थाप्याभरणव्रजम् ॥ ४७॥ | ततोऽप्यग्रे व्रजस्तेज-स्कायिकाख्यं तृतीयकम् ॥ वीक्ष्यार्भकमभूत्सूरि- स्तद्भूषाग्रहणोद्यतः ॥ ४८ ॥ ततः सोऽपि शिशुः प्राग्व-प्रादुष्कृत्य निजाभिधाम् ॥ इत्थं कथां कथयितं, पटवाक्यैः प्रचक्रमे ॥४९॥ "क्वाप्याश्रमे तापसोऽ-18 भू-त्सर्वदा वह्निपूजकः ॥ तस्योटजेऽनले नैवा-ऽन्यदा दग्धे स इत्यवक् ॥५०॥ यमहं मधुसर्पिा , तर्पयामि दिवा-Ikneen निशम् ॥ दग्धस्तेनैवोटजो मे, जातं तच्छरणाद्भयम् !॥५१॥ यद्वारण्यं गतः कश्चि-द्वहि व्याघभिया निशि ॥ अ-I ज्वालयत् प्रमत्तश्च, दग्धस्तेनाऽब्रवीदिति ॥ ५२ ॥ मया हि व्याघ्रभीतेन, पावकः शरणीकृतः ॥ दग्धं तेन च