________________
उत्तराध्ययन
॥८३॥
अभ्यस्यति स्माऽध्ययनं, तदनिर्विण्णमानसः!॥३१॥ जडो हि शास्त्रेऽनायाति, तन्निन्दातत्परो भवेत् ॥ स तु| द्वितीयमध्यखकीय कर्मैव, निनिन्द ज्ञानबाधकम् ॥ ३२ ॥ एवं द्वादशभिवर्षे-स्तेनाचाम्लविधायिना ॥ तत्पेठेऽध्ययनं तस्य, यनम् (२) तत्कर्माऽपि क्षयं ययौ ॥ ३३॥ ततोऽसौ द्रुतमेवान्य-दपि श्रुतमधीतवान् ॥क्रमाच केवलज्ञानं, प्राप्य निवृत्तिमासदत् ! ॥ ३४ ॥ इति साधुवरो विसोढ-वानयमज्ञानपरीपहं यथा ॥ अनगारपुरन्दरैः प-रैरपि सह्यः स तथा क्षमापरैः ॥ ३५॥ इत्यज्ञानपरीपहसहनेऽशकटापितृमुनिकथा ॥ ज्ञानसद्भावे तु श्रीस्थूलभद्रोदाहरणं, तथाहि
चतुर्दशानां पूर्वाणां, पारश्चा महामुनिः॥ कदाचित्स्थूलभद्रर्षिः, श्रावस्त्यां समवासरत् ॥१॥ तत्र चाभूत्प्रभोस्तस्य, प्राग्वयस्योऽतिवत्सलः॥ धनदेवाभिधस्तस्य, प्रिया चाऽऽसीद्धनेश्वरी॥२॥ तस्मिन्नन्तुमनायाते, स्थूलभद्रगुरुः स्वयम् ॥ जगाम सुहृदो धाम, तं चाऽपश्यद्धनेश्वरी ॥३॥ ततः सा द्रुतमुत्थाय, तं प्रणम्य च सादरम् ॥ ददावासनमत्युच्चं, तत्र चोपाविशत्प्रभुः॥४॥ धनदेवः कुत्र यातः?, इत्यप्राक्षीच तत्प्रियाम् ॥ सुदीर्घान्साऽपि निःश्वासान्मुञ्चन्तीत्यवदत्तदा ॥५॥स्वामिन्मम प्रियः सर्व, व्ययतेस्म बहिर्धनम् ॥ धनहीनश्चलेभेऽसौ, सर्वत्राप्यति लाघवम् ! ॥६॥ ततः सोऽन्वेषयामास, निधीन् पित्रादिसञ्चितान् ॥ विपर्ययादवस्थाया, न हि तानप्यविन्दत ॥७॥
IN॥८३॥ मम कान्तोऽथ वाणिज्य-हेतोर्देशान्तरे ययौ ॥ लक्ष्मीर्वसति वाणिज्ये, लोकोक्तिमिति भावयन् ॥ ८॥ तच्छ्रुत्वा तस्य गेहं च, वीक्ष्यावस्थान्तरं गतम् ॥ श्रुतोपयोगमकरोत् , स्थूलभद्रगुरुर्गुणी ॥९॥ स्तम्भस्याधः स्थितं दृष्ट्वा, महान्तं