________________
सेवधिं ततः ॥ तस्य प्रियवयस्यस्यो-पकार कर्तुमुद्यतः॥१०॥ मित्रप्रियायै तं स्तम्भ, दर्शयन् करसंज्ञया ॥ धर्मोपदेशव्याजेने-त्युवाच मुनिपुङ्गवः ॥ ११॥ [युग्मम् ] इदमीक् तच्च तारक, पश्य जातं हि कीदृशम् ॥ इदं च वदतस्तस्या|ऽभिप्रायोऽयमभूगुरोः॥ १२ ॥ इदमीग् द्रव्यजातं, खवेश्मन्येव विद्यते ॥ तथाप्यज्ञानतोऽभूत्त-ड्रमणं तस्य ताहशम् ! ॥ १३ ॥ प्रेक्षख कीदृशं जातं, तदेतदसमञ्जसम् ॥ श्रावकास्तु सहायाता-स्तदाक!त्यचिन्तयन् ॥ १४ ॥ वेश्मेदं चारु वीक्ष्य प्राग्, जीर्णप्रायं च साम्प्रतम् ॥ अनित्यतादर्शनार्थ, भगवन्तो वदन्त्यदः ॥ १५ ॥ तस्यै पुनः पुनःप्रोच्य, स्थूलभद्रोऽपि तत्तथा ॥ पादाजैः पावयन्नुर्वी, विहरनन्यतो ययौ ॥ १६ ॥ आगानिर्धन एवाऽथ, धनदेवो निजं गृहम् ॥ स्थूलभद्रागमं तस्मै, स्माह हृष्टा धनेश्वरी ॥ १७ ॥ सोऽपृच्छत् स्थूलभद्रेण, किमुक्तमिति मे है वद ॥ साऽभ्यधात् स्थूलभद्रो न, किञ्चिदूचे विशेषतः ॥ १८॥ किंत्वेनं स्तम्भमसकृ-दर्शयन्नित्यभाषत ॥ इदमीटक् || तच तादृक्, पश्य जातं हि कीदृशम् ! ॥ १९ ॥ धनदेवस्तदाका -ऽध्यासीदेवं कुशामधीः ॥ नैव निर्हेतुकां चेष्टां, तादृशाः क्वापि कुर्वते !॥२०॥ तन्नूनमस्य स्तम्भस्या-ऽधस्ताद्भावी निधिः क्वचित् ॥ध्यात्वेत्युदखनत् स्तम्भ, निधिश्चावि-18 रभून्महान् ॥२१॥धनदेवो निधेस्तस्मा-नानाविधमणिब्रजम् ॥ आसाद्यापेतदारिद्यो, बभूव धनदोपमः॥२२॥ भगवान् शकटालनन्दनर्षि-न यथा ज्ञानपरीषहं विषेहे ॥ अपरैर्मुनिभिस्तथा न कार्य, भवितव्यं हि पयोधिवद्गभीरैः॥२३॥ इति ज्ञानपरीषहे स्थूलभद्राचार्यकथा ॥ २१॥ साम्प्रतमज्ञानाद्दर्शनेपि कस्यापि शङ्कास्यादिति दर्शनपरीषहमाह