________________
उत्तराध्ययन
द्वितीयमध्ययनम् (२)
॥८२॥
न्यहम् ॥ विनेयैः क्षणमप्येकं, स लेभे नाऽह्रि विश्रमम् ॥ ३॥ रात्रावपि च तैरेव, प्रतिपृच्छादिकारिभिः ॥ नैव निद्रासुखं किञ्चि-दपि सूरिर्वभाज सः ॥ ४ ॥ अल्पश्रुतो यस्तद्धाता, स तु भुक्त्वाऽशनादिकम् ॥ वासरे च रजन्यां | च, तिष्ठतिस्म यथासुखम् ॥ ५॥ ततः स सूरिः सततो-जागरेणाऽतिखेदितः॥ उद्विग्नचित्तो नितरा-मित्यन्येधुरचिन्तयत् ! ॥६॥ अहो! सपुण्यो मद्भाता, भुक्त्वा खपिति यः सुखम् ! ॥ अहं त्वधन्यो निद्रातुं, न शक्नोमि निशाखपि!॥७॥ अभ्यस्तं हि मया ज्ञानं, सौख्यायाऽभूत्तु दुःखदम् ! ॥ तन्मूर्खत्वं वरं नूनं, निद्राप्रभृतिसौख्यदम् ! ॥८॥ [ यदुक्तं केनचित् ]" मूर्खत्वं हि सखे ! ममाऽपि रुचितं तस्मिन् यदष्टौ गुणाः, निश्चिन्तो बहुभोजनोऽत्र|पमैना नक्तं दिवा शायकः॥ कार्याकार्यविचारणान्धबंधिरो मानापमाने समः, प्रायेणामयवर्जितो दृढवपुमूर्खः सुखं जीवति ! ॥९॥” दुर्व्यानेनामुना ज्ञाना-वरणीयमुपायं सः ॥ विपन्नस्तदनालोच्य, सुरोऽभृद्रतपालनात् ॥१०॥ ततश्च्युतश्च भरत-क्षेत्रेऽत्रैव स निर्जरः॥ आभीरपल्यामाभीर-खामिनस्तनयोऽभवत् ॥ ११॥ स क्रमाद्यौवनं प्राप्तो, रूपलावण्यशालिनीम् ॥ आभीरतनयामकां, पितृभ्यामुदवायत ॥ १२॥ तस्य साध तया सौख्यं, भुानस्य सुताउजनि ॥ भद्राभिधा वीयरूप-तृणीकृतसुराङ्गना !॥ १३॥ सा कन्यका क्रमान्नव्य-तारुण्येन विभूषिता ॥ जज्ञे समग्रतरुण-चेतोहरिणवागुराः !॥ १४ ॥ न वेषो नाप्युपस्कार-स्तादृशोऽभूत्तथापि सा ॥ खरूपेणैव सर्वेषा-माचकर्ष दृशो विशाम् ॥ १५॥ तस्याः पिताऽन्यदा सर्पि-विक्रेतुं तनयान्वितः ॥ घृतस्य शकटं भृत्वा, चचाल नगरं
॥८२॥