________________
विरतो निवृत्तो, मैथुनादब्रह्मणः। सत्यामपि हिंसाद्याश्रवविरतौ यदस्योपादानं तदस्यैवाऽतिगृद्धिहेतुतया दुस्त्यजत्वात् , सुसंवृत इन्द्रियनोइन्द्रियसंवरणेन, योऽहं साक्षात् परिस्फुटं नाभिजानामि, धर्म वस्तुखभावं, 'कल्लाणत्ति लुप्तस्य बिंदोर्दर्शनात्कल्याणं शुभं, पापकं च तद्विपरीतं, चकारस्य गम्यत्वात् । अयं भावो, यदि विरतेः कश्चिदर्थः । सिध्येन्न तदा ममेत्थमज्ञानं सम्भवेदिति ॥४२॥ न च सामान्यचर्ययैव कुतो विशिष्टफलावाप्तिः स्यादिति वाच्यं ? यतः-14
मूलम्-तवोवहाणमादाय, पडिमं पडिवज्जओ। एवंपि विहरओ मे, च्छउमं न णिअदृइ ॥ ४३ ॥ | MT व्याख्या-तपो भद्रमहाभद्रादिः, उपधानमागमोपचाररूपमाचाम्लादि, आदाय आसेव्य, प्रतिमां मासिक्यादि
रूपां प्रतिपद्यमानस्यांगीकुर्वतः, एवमपि विशिष्टचर्ययापि विहरतो निःप्रतिबन्धत्वेनानियतं विचरतः, छद्म ज्ञानाव-12 रणादि कर्म न नैव निवर्त्तते नापति, तत्किमनेन ? कष्टानुष्ठानेनेति यतिर्न चिन्तयेदित्युत्तरसूत्रस्थेन सह सम्बन्ध नीयमिति सूत्रद्वयार्थः ॥४३॥ एवं ज्ञानाभावे व्याकुलत्वं न कार्य, उपलक्षणत्वाचास्य ज्ञानसद्भावे नोत्सेकोऽपि विधेय इत्यप्यवसेयं, यतः-"ज्ञानं मददर्पहरं, माद्यति यस्तेन तस्य को वैद्यः?॥ अमृतं यस्य विषायते, तस्य
चिकित्सा कथं क्रियते ? ॥१॥ इति । उदाहरणश्चात्र, तथाहि& गंगाकूले स्थिते क्वापि, नगरे भ्रातरावुभौ ॥ श्रुत्वा धर्म गुरोः पार्थे, संविग्नौ भेजतुव्रतम् ॥ १॥ बहुश्रुतस्तयोरे
को-ऽन्यस्त्वभूदबहुश्रुतः ॥ बहुश्रुतो यः स प्रापा-ऽऽचार्यकं खगुरोः क्रमात् ॥ २॥ सूत्रार्थग्रहणाद्यर्थ-मुपसर्पद्भिर