________________
उत्तराध्ययन
द्वितीयमध्य| यनम् (२)
॥८१॥
कप्रकाशकम् ॥४७॥ पलकेन यथोपात्ताः, सरितः स्तोकवालुकाः॥ तथा गणधरैः स्तोकं, जिनेन्द्रादाददे श्रुतम्
॥४८॥ स्थाने स्थाने च निक्षिप्यो-त्क्षिप्ताः क्षित्यादिसङ्गतः ॥क्षीयमाणा यथाऽभूवन् , स्तोकाः पलकवालुकाः ४॥४९॥ तथा श्रुतं गणभृता-मप्यागतमनुक्रमात् ॥ कालादिदोषतः शिष्ये- प्वल्पाल्पतरबुद्धिषु ॥५०॥ विस्मृ-1 त्यादेः क्षीयमाण-मल्पमेवाऽथ वर्तते ॥ विवेकिना विमृश्येत्रि, न कार्यों धीमदः क्वचित् ॥५१॥ [ युग्मम् ] एवमेवार्द्रमृत्पिण्ड-दृष्टान्तमपि दर्शयन् ॥ उज्जगार गुरुः प्रज्ञा- मदं मा कुरु सागर ! ॥५२॥ यतः-" मा वहउ कोवि गवं, इत्थ जगे पंडिओ अहं चेव ॥ आसवणुमईओ, तरतमजोगेण मइ विहवा ॥५३॥” प्रतिबुद्धस्तदाकण्ये, सागरो धिषणामदं ॥जहाँ प्राक्तधीदर्प-दोषं चालोचयन्मुहुः॥५४॥सागरक्षपकवन्मुनीश्वरै-! विधेय इति धीमदः क्वचित् ॥ किन्तुकालकमुनीन्द्रवत्सदा, सह्य एव धिषणापरीपहः॥५५॥ इति प्रज्ञापरीषहे सागराचायकथा ॥२०॥ ___ इदश्च प्रज्ञाप्रकर्षमाश्रित्योदाहरणमुक्तं, तदभावे तु स्वयं ज्ञेयमिति, इदानीं प्रज्ञाया ज्ञानविशेषरूपत्वात्तद्विपक्षभूतत्वाचाज्ञानस्याज्ञानपरीषहमाह, सोऽपि चाज्ञानभावाभावाभ्यां द्विधव स्यात्तत्र तत्सद्भावपक्षमधिकृस्येदं सूत्रद्वयमुच्यतेमूलम्-णिरहगंमि विरओ, मेहुणाओ सुसंवुडो।जो सक्खं नाभिजाणामि, धम्मं कल्लाणपावगं ॥४२॥ व्याख्या-' निरट्ठगंमित्ति' अर्थः प्रयोजनं, तदभावो निरर्थ, तदेव निरर्थक, तस्मिन् , प्रयोजनं विनेत्यर्थः,
॥८१॥