________________
ला
प्रथमाध्ययउत्तराध्ययन | व्याख्या-अनुशिष्टः कदाचित् परुपोक्त्यापि, शिक्षितो न कुप्येत् न कोपं कुर्यात् । तर्हि किं कुर्यादित्याह
नम् (१) क्षान्ति परुषभाषणादिसहनात्मिकां सेवेत, पंडितो बुद्धिमान् , तथा 'खुडेहिति' क्षुदैर्वालैः शीलहीनः पार्थस्थादिभिर्वा सह समं 'संसम्गिति' संसर्ग परिचयं, हासं हसनं, क्रीडां च अन्त्याक्षरिकाप्रहेलिकादानादिकां वर्जयेत् , कागमविरुद्धत्वाद्गुरुकर्मबंधहेतुत्वाचैषामिति सूत्रार्थः ॥९॥ पुनरन्यथा विनयमेवाहमलम-माय चंडालिअंकासी, बहअं मा य आलवे।कालेण य अहिज्जित्ता, तओझाएज एगगो॥१०॥
व्याख्या-मा निषेधे, चः समुच्चये, चंडः क्रोधस्तदशादलीकमनृतभाषणं माकाKाविधाः। लोभालीकाद्यपलक्षणं चैतत् । तथा बहु एव बहुकं अपरिमितं आलजालरूपं स्वीकथादिकं मा च आलपेद्भाषेत, बहुभाषणात्स्वाध्याया-16 दिकार्यानिवातक्षोभादिसंभवात् । किं तर्हि कुर्यादित्याह-कालेन प्रथमपौरुष्यादिलक्षणेन, चः पुनरर्थे, अधीत्य पठि-1* त्या पुच्छाद्यपलक्षणं चैतत् , ततोऽध्ययनाद्यनन्तरं ध्यायेचिन्तयेदेकको भावतो रागादिरहितो द्रव्यतो विविक्तवसत्यादी स्थित इति सूत्रार्थः ॥ १०॥ इत्थमकार्यनिषेधः कार्वविधिश्चोक्तः, अथ कदाचिदेतद्वयत्यये किं कार्यमित्याहमूलम्-आहच्च चंडालिअंकद्दु, न निण्हविज कयाइवि। कडं कडित्ति भासिज्जा, अकडंणो कडित्ति अ॥११॥
व्याख्या-'आहच्च' कदाचिचंडालीकं पूर्वोक्तं कृत्वा न निढुवीत मया न कृतमिति नापलपेत् , कदाचिदपि यदा परैर्न ज्ञातस्तदापीत्यर्थः । किं तर्हि कुर्यादित्याह-कृतं विहितं चंडालीकादि कृतमेव भाषेत, न तु भयलज्जादिभिरकृ-15
SANAAARRER