________________
विनयादेव हितावाप्तेर्यदुक्तम्- “विणया नाणं नाणाओ, दंसणं दंसणाओ चरणं च ॥ चरणाहिंतो मोक्खो, मोक्खे सुक्खं निराबाहं ॥१॥ इति सूत्रार्थः ॥ ६॥ यतश्चैवं ततः किमित्याहमूलम् तम्हा विणयमेसिज्जा, सीलं पडिलभे जओ। बुद्धपुत्तनिआगट्टी, न निक्कसिज्जइ कण्हुइ॥७॥ | व्याख्या-तस्माद्विनयमेषयेत् , धातूनामनेकार्थत्वात् , कुर्यात् , किं पुनर्विनयस्य फलं ? यदेवमुपदिश्यते, इत्याह शीलं प्रतिलभेत प्राप्नुयात् , यतो विनयात् , अनेन विनयस्य शीलावाप्तिः फलमुक्तं, अथ तस्य किं फलमित्याह-बुद्धानामाचार्यादीनां पुत्र इव पुत्रो बुद्धपुत्रः साधुः, निश्चितं यजनं नियागः संपूर्णभावस्तवरूपः सर्वसंवरस्तत्फल-13॥ भूतो मोक्षश्च, कारणे कार्योपचारात्तदर्थी सन् न निष्काश्यते 'कण्हुइत्ति' कुतश्चिद्गच्छादेः, किंतु विनीतत्त्वेन सर्वत्र | मुख्य एव क्रियते इति सूत्रार्थः ॥ ७ ॥ कथं पुनर्विनयो विधेय इत्याशयेनाहमूलम्-निसंते सिआ मुहरी, बुद्धाणं अंतिए सया। अजुत्ताणि सिक्खिजा, निरट्टाणि उ वजए ॥८॥
व्याख्या निशान्तो नितरामुपशांतः, अन्तःक्रोधत्यागाद्वहिश्च शान्ताकारत्वात् , स्यात् भवेत् अमुखरः, तथा बुद्धानां आचार्यादीनां अन्तिके समीपे सदा सर्वकालं अर्थयुक्तानि हेयोपादेयार्थवाचकान्यागमवाक्यानि शिक्षेत अभ्यसेत् , निरर्थकानि तद्विपरीतानि तु पुनर्वात्स्यायनादीनि वर्जयेत् परिहरेदिति सूत्रार्थः ॥८॥ कथं पुनरर्थयुक्तानि शिक्षेतेत्याहमलम्-अणुसासिओ न कुप्पिज्जा, खंतिं सेविज पंडिए। खुड्डेहिं सह संसग्गिं,हासं कीडं च वजए॥९॥