SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥७९॥ जानामि नावबुध्ये, पृष्टः, केनचित् खयमजानता कस्मिंश्चिजीवादी वस्तुनि सुगमेऽपीति सूत्रार्थः ॥ ४० ॥ आह द्वितीयमध्ययदि पूर्व कृतानि कर्माणि तर्हि किं न तानि तदैव वेदितानि ? उच्यते यनम् (२) मूलम्-अह पच्छा उइज्जंति, कम्मानाणफला कडा । एवमासासि अप्पाणं, नच्चा कम्मविवागयं ॥४१॥ व्याख्या-अथेति वाक्यान्तरोपन्यासे, पश्चादबाधोत्तरकालमुदीयन्ते विपच्यन्ते कर्माण्यज्ञानफलानि कृतानि, द्रव्यादिसाचिव्यादेव तेषां विपाकदानात्ततस्तद्विघातायैव यत्नो विधेयो न तु विषादः, एवममुना प्रकारेण आश्वासय स्वस्थीकुरु आत्मानं मा वैक्लव्यं कृथा इत्यर्थः । उक्तमेव हेतुं निगमयति, ज्ञात्वा कर्मविपाककं कर्मणां कुत्सितविपाकमिति सूत्रार्थः ॥४१॥ इदश्च सूत्रयुग्मं प्रज्ञापकर्षमाश्रित्योक्तं, उपलक्षणत्वाचास्य ज्ञानावरणक्षयोपशमात्प्रज्ञोत्कर्षे-18 ऽपि नोत्सेको विधेय इत्यपि दृश्यं, यदुक्तं-" पूर्वपुरुषसिंहानां, विज्ञानातिशयसागरानन्त्यं । श्रुत्वा साम्प्रतपुरुषाः, कथं खबुद्ध्या मदं यान्ति ? ॥ १॥ इति" निदर्शनश्चात्र, तथाहि| उज्जयिन्यां पुरि खर्ग-जयिन्यां निजसम्पदा ॥ अभवन् कालकाचार्याः, सदोद्यतविहारिणः ॥ १॥ बहुश्रुतानां । निर्ग्रन्थ-धर्माम्भोजविवखताम् ॥ तेषां शिष्यास्तु पार्श्वस्थाः, सर्वे पार्थस्थतां दधुः ! ॥ २ ॥ साध्वाचारेऽप्यनुद्योगाः, ॥ ७९ ॥ सूत्रार्थग्रहणालसाः ॥ शिक्षिता मृदुवाणीभि-रपि तेऽन्तर्दधुः क्रुधम् ॥ ३॥ तथापि शिक्षयामासु- स्तानाचार्याः सुशिक्षया ॥ शुनो कुलवत्ते तु, तत्यजुर्वक्रतां न हि !॥४॥ ततस्ते सूरयः खिन्ना-श्वेतस्येवमचिन्तयन् ॥ स्मार
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy