________________
मेव स्यः, क्रुद्धाः अप्याद्रमानसाः!॥ २३ ॥ अथ पिष्टमयीं कृत्वा, मूर्ति तस्य पुरोधसः॥ श्रेष्ठी छित्त्वा च तत्पादं. खां प्रतिज्ञामपूरयत् ॥ २४ ॥ यथेति सत्कारपरीषहं स, श्रेष्ठी न सेहे न तथा विधेयम् ॥ किन्त्वेष सवैप्रतिभिः पुरोधो-ऽवज्ञातवाचंयमवद्विषयः ॥२५॥ इति सत्कारपुरस्कारपरीषहे साधुश्राद्धकथा ॥ १९॥ BI इहात्र पूर्वञ्च श्रावकस्य यत् परीषहाभिधानं तदादिमनयचतुष्कमतेनेति भावनीयम् , उक्तञ्च-“तिण्डंपिणेगमणओ,
परीसहो जाव उज्जुसुत्ताओत्ति” अत्र 'तिण्हंति' त्रयाणां सर्वविरतदेशविरताऽविरतानामिति । साम्प्रतं पूर्वोक्ताशेषपरीपहान् जयतोऽपि कस्यचिज्ज्ञानावरणीयस्योदयात् प्रज्ञाया अपकर्षे, तदपगमाच्च प्रज्ञोत्कर्षे, वैक्लव्योत्सेको स्थाता|मिति प्रज्ञापरीषहमाह
मूलम्-से नूणं मए पूवं, कम्मानाणफला कडा। जेणाहं नाभिजाणामि, पुट्टो केणइ कण्हुई ॥ ४० ॥ | व्याख्या-से शब्दो ऽथशब्दार्थ उपन्यासे, नूनं निश्चितं मया पूर्व प्राक् कर्माणि अज्ञानफलानि ज्ञानावरणरू-2 पाणि कृतानि, ज्ञाननिन्दादिभिरुपार्जितानि । यदुक्तं-" ज्ञानस्य ज्ञानिनां चैव, निन्दाप्रद्वेषमत्सरैः । उपघातैश्च विघ्नैश्च, ज्ञानघ्नं कर्म बध्यते ॥ १॥” मयेत्यभिधानं च स्वयमकृतस्योपभोगासम्भवादुक्तं हि-"शुभाशुभानि कर्माणि, खयं कुर्वन्ति देहिनः ॥ खयमेवोपभुज्यन्ते, दुःखानि च सुखानि च ॥१॥" कुत एतदित्याह-येन हेतुनाहं नाभि
उ. १४