________________
उत्तराध्ययन
॥ ७८॥
|किन्तु तेन तदावज्ञा, यत्कृता भूयसी मुनेः ॥ उत्पन्नभूरिदुःखेन, तत्सन्धासौ मया कृता ॥ ९॥ किञ्च चेत्साध्वव-||द्वितीयमध्य
ज्ञायाः, फलमस्य न दयते ॥ तदा सर्वेऽप्यऽमी लोका, निःशूकास्तां वितन्वते ॥१०॥ सन्धा चेन्मे न पर्येत. | यनम् (२) है तदा जीवाम्यहं कथम् ? ॥ तत्पूर्तेस्तदुपायं मे, किञ्चिद्रूत मुनीश्वराः ! ॥ ११ ॥ सूरिस्तेनेत्थमत्यर्थ, प्रार्थ्यमानो
नवीदिति ॥ पुरोधसस्तस्य सौधे, वद किं विद्यतेऽधुना ? ॥ १२ ॥ श्रेष्ठी स्माह गृहं नव्यं, कृतमस्ति पुरोधसा ॥
स भूपं तत्प्रवेशाहे, सतनं भोजयिष्यति ॥ १३ ॥ तदर्थमधुना भोज्य, विविधं तत्र जायते ॥ तदाकाऽवदत्सूरि-15 हस्तहाक्षिण्योपरोधतः ॥ १४ ॥ पुरोधसो नव्यसौधे, भुक्त्यथ सपरिच्छदम् ॥ प्रविशन्तं विशामीशं, करे धृत्वा खपा-|
णिना ॥ १५ ॥ प्रासाद एष पतती-त्युदित्वा चापसारयः ॥ तदा चाहं तदागारं, पातयिष्यामि विद्यया ॥ १६॥ [[युग्मम् ] तन्निशम्य तथाऽकार्षी-दिभ्योऽपतच तद्गृहम् ॥ ततः श्रेष्ठी नृपश्रेष्ठ-मित्यूचे तुष्टमानसः ॥ १७॥ युष्मान्हन्तमुपायोज्य-मनेन विहितोऽभवत् ॥न चेन्नव्योऽप्यसौ कस्मा-दकस्मानिलयः पतेत् ? ॥१८॥ ततः क्रुद्धो नृपो बदा-पयत्तस्मै पुरोहितम् ॥ यत्तुभ्यं रोचते श्रेष्ठिं-स्तद्विदध्या इति ब्रुवन् ॥ १९॥ तं साध्ववज्ञावृत्तान्तं, स्मरयित्वा पुरोधसः॥ श्रेष्ठींन्द्रकीले तत्पादं, छेत्तुकामो न्यधात्ततः ॥ २०॥ पुरोधाः कान्दिशीकोऽथा-ऽब्रवीदेवं सगद्गदम् ॥ तं साध्ववज्ञामन्तुं मे, सहख वं महामते ! ॥ २१ ॥ नैवं मुनिजनावज्ञां, करिष्येहमतः परम् ॥ तत्कृपामयशील ! त्वं, कृपां कृत्वा विमुञ्च माम् ॥ २२ ॥ तेनेत्युदीरितः श्रेष्ठी, कृपानिष्ठो मुमोच तम् ॥ जैना हि द्रुत
॥७८॥