SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥७७॥ तथा चक्रे यथा जनः ॥ सर्वस्तदङ्गमाघ्राय, नैषीत्कस्तूरिकामपि !॥ १७॥ अहो ! मुमुक्षुरप्येष, सुगन्धिद्रव्यभा- ४ द्वितीयमध्यवितः॥ सर्वदा तिष्ठतीत्युच्चै-रुड्डाहः पुनरप्यभूत् ॥ १८॥ ततस्तेन विषण्णेन, भूयोऽप्याराधिता सती ॥ गन्धं | यनम् (२) खाभाविकं तस्य, शरीरे विदधे सुरी ॥ १९॥ इति जल्लपरीषहं यथा, न सुनन्दः प्रथमं विसोढवान् ॥ अपरैरनगारकुञ्जरै-न विधेयं विधिवेदिभिस्तथा ॥ २०॥ इति मलपरीष सुनन्दश्राद्धकथा ॥ १८॥ | जल्लोपलिप्तश्च शुचीन्परान् सक्रियमाणान् पुरस्क्रियमाणांश्च दृष्ट्वा सत्कारपुरस्कारौ स्पृहयेदिति तत्परीषहमाहमूलम्-अभिवायणमब्भुट्ठाणं, सामी कुजा निमंतणं॥जे ताइंपडिसेवंति, न तेसिं पीहए मुणी ॥३८॥ व्याख्या-अभिवादनं शिरोनमनादिपूर्व प्रणमामीत्यादिवचनं, अभ्युत्थानं ससम्भ्रममासनमोचनं, खामी राजादिः कुर्यात् , विदध्यात् निमन्त्रणं, अद्य युष्माभिर्मद्हे भिक्षा गृहीतव्येत्यादिरूपं, ये इति खयूथ्याः परतीथिका वा, तान्यभिवादनादीनि प्रतिसेवन्ते आगमनिषिद्धान्यपि भजन्ते. न तेभ्यः स्पृहयेत् । यथा भाग्यवन्तोऽमी ये इत्थमभिवादनाद्यैः सक्रियन्ते इति यतिर्न चिन्तयेदिति सूत्रार्थः ॥ ३८ ॥ किञ्चमूलम्-अणुकसाई अप्पिच्छे,अण्णाएसी अलोलुए। रसेसु नाणुगिज्झिज्जा,नाणुतप्पेज पण्णवं॥३९॥ ॥ ७ ॥ | व्याख्या-अणुकषायी अल्पकषायी, तादृशो हि नमस्कारादिकमकुर्वते न कुप्यति, तत्संपत्तौ वा नाहंकारवान् भवति, न| वा तदर्थमातापनादि छद्म कुरुते, न च तत्र गृद्धिं विधत्ते । अत एवाल्पेच्छो, धर्मोपकरणप्राप्तिमात्राभिलाषी, न स
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy