________________
तस्य, पार्थे योऽमार्गयन्मुनिः। स तत्तस्मै ददौ दर्पा-ऽऽविष्टः किञ्चिदवज्ञया !॥२॥ तस्य हट्टेऽन्यदा जग्ग-ग्रीष्मकाले महर्षयः ॥ भैषज्यार्थ परिखेद-मलक्लिन्नकलेवराः ॥३॥ तेषां च मलगन्धेना-ऽत्युत्कटेन प्रसर्पता ॥ भेष-18 जानामशेषाणा-मपि गन्धोऽभ्यभूयत ॥४॥ मलगन्धं तमाघ्राय, सुरभिद्रव्यभावितः ॥ सुनन्दोऽचिन्तयत्सर्वोऽप्याऽऽचारो वतिनां शुभः॥५॥ किन्त्वेवमतिदुर्गन्ध-मशेषजनगर्हितम् ॥ यदेते विभ्रति मलं, सर्वथा तन्न सुन्दरम् !॥६॥ इति ध्यायन् स दुष्कर्मो-पार्जयन्मुनिनिन्दया ॥ मृतश्च तदनालोच्य, श्रावकत्वात्सुरोऽभवत् ॥७॥ ततश्च्युतश्च कौशाम्बी-पुर्यां सोऽभून्महेभ्यभूः ॥ प्रावाजीच गुरोः पार्थे, श्रुत्वा धर्म विरक्तधीः॥ ८॥ तस्याऽन्यदा 8 | तन्निर्ग्रन्थ-मलगर्दासमर्जितम् ॥ कर्मोदियाय तेनाऽभू- त्सोऽतिदुर्गन्धविग्रहः ॥९॥ शटत्सादिकुणप-गन्धादप्यधिकं तदा ॥ तदीयदेहदुर्गन्धं, न सोढं कोऽप्यऽभूत्प्रभुः ॥ १० ॥ तद्वपुःस्पृष्टपूर्वेण, वायुनाऽपि जनोऽखिलः ॥ अत्यर्थ व्याकुलश्चक्रे, सर्पणेव प्रसर्पता !॥ ११॥ तदा च यत्र यत्राऽसौ, भिक्षाद्यर्थ ययौ यतिः॥ तत्र तत्र जनः सर्व-स्तद्गन्धेनाऽभ्यभूयत ॥ १२ ॥ तदीयदेहदौर्गन्न्यो-डाहो जज्ञे जने महान् ॥ ततस्तमन्ये मुनयः, प्रोचुरेवं महाधियः ॥ १३॥ मुने ! त्वदङ्गदोर्गन्ध्या-दुड्डाहो जायते भृशम् !॥ तत्त्वया वसतावेव, स्थेयं गम्यं बहिर्न हि ॥१४॥ इत्युक्तो मुनिभिः सोऽथ, दौर्गन्ध्यापनिनीषया ॥ उद्दिश्य शासनसुरी, कायोत्सर्ग व्यधान्निशि ॥ १५॥ ततस्तुष्टा|ऽवदद्देवी, किमभीष्टं करोमि ते ? ॥ ऊचे वाचंयमो देवि !, चारुगन्धं विधेहि माम् ॥ १६ ॥ ततः सुरी सुगन्धं तं,