SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ ७६ ॥ व्याख्या-क्लिन्नगात्रो व्याप्तदेहो मेधावी स्नानाकरणरूपमर्यादावत, पङ्केन वा खेदार्द्रमलरूपेण, रजसा वा पांशुना, 'घिसुवत्ति ' ग्रीष्मे, वा शब्दाच्छरदि वा, परितापेन हेतुभूतेन, अयंभावः - परितापाद्धि स्वेदः, वेदाच्चपङ्करजसी, ततश्च क्लिन्नगात्रता भवतीति । ततो ग्रीष्मादौ परितापादिना क्लिन्नगात्रोऽपि किं न कुर्यादित्याह - सातं सुखमाश्रित्येति शेषः, नो परिदेवयेत् कथं कदा वा मे मलापगमेन सातं भावीति न प्रलपेदिति सूत्रार्थः ॥ ३६ ॥ किं तर्हि कुर्यादित्याहमूलम् — वेएज निजरापेही, आरिअं धम्ममणुत्तरं ॥ जाव सरीरभेओत्ति, जल्लं कारण धारए ॥ ३७ ॥ व्याख्या - वेदयेत्सहेत, प्रक्रमात् जलजनितं दुःखं, निर्जरापेक्षी आत्यन्तिककर्मक्षयाभिकांक्षी, आर्य सर्वाशुभाचाररहितं, धर्म श्रुतचारित्ररूपं, अनुत्तरं सर्वोत्तमं प्रपन्न इति शेषः । अथ सामर्थ्योक्तमप्यर्थं विशेषाद्वयक्तीकुर्वन्नाह - | जावेत्यादि - यावदिति मर्यादायां, शरीरभेदो देहनाशस्तं मर्यादीकृत्य, जलं मलं कायेनाङ्गेन धारयेत् । दृश्यन्ते हि केपि दवदग्धस्थाणुवद्विच्छायकृष्णकायाः शीतवातादिभिरुपहन्यमाना रजःपुञ्जवगुण्ठिता मलाविलकलेवरा नराः, अकामनिर्जरातश्च न कश्चित्तेषां गुणो, मम तु सम्यक् सहमानस्य महान् गुण इति मत्वा नो मलापनोदार्थ स्वानादि कुर्यात्, यतः - " न शक्यं निर्मलीकर्तुं, गात्रं स्नानशतैरपि ॥ अश्रान्तमिव स्रोतोभि - र्नवभिर्मलमुद्गिरत् ॥ १ ॥ इति सूत्रार्थः ॥ ३७ ॥ कथानकञ्चात्र, तथाहि— अभवत्पुरि चम्पायां, सुनन्दो नाम वाणिजः ॥ स च श्राद्धः सर्वपण्यै र्व्यवहारं विनिर्ममे ॥ १ ॥ यदौषधादिकं द्वितीयमध्ययनम् (२) ॥ ७६ ॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy