________________
उत्तराध्ययन
रोगिणश्च शयनादिषु दुःसहतरस्तृणस्पर्श इति तत्परीषहमाह
द्वितीयमध्यमूलम्-अचेलगस्स लूहस्स, संजयस्स तवस्सिणो ॥ तणेसु सुअमाणस्स, होजा गाय विराहणा॥३४॥ यनम् (२)
व्याख्या-अचेलकस्य रूक्षस्य संयतस्य तपखिनः तृणेषु दर्भादिषु शयानस्य उपलक्षणत्वादासीनस्य च भवेद्गात्रवि-10 राधना शरीरविदारणा, अत्र च सचेलस्य तपखिनः तृणस्पर्शासम्भव इत्युक्तमचेलस्येति । अचेलस्यापि स्निग्धवपुषो| नातिदुःखाकरस्तुणस्पर्श इत्युक्तं रूक्षस्येति, रूक्षस्यापि हरिततृणग्राहिणस्तापसादिवदसंयतस्य तृणस्पर्शो न व्यथायै | स्यादिति संयतस्येत्युक्तमिति सूत्रार्थः ॥ ३४ ॥ ततः किमित्याहमूलम्-आयवस्स निवाएणं, अउला हवइ वेअणा॥एअंनच्चान सेवंति, तंतुजं तणतजिआ ॥३५॥ __व्याख्या-आतपस्य धर्मस्य निपातेन संपातेन अतुला महती भवति वेदना, ततः किं कार्यमित्याह-एतदनन्तरोक्तं ज्ञात्वा न सेवन्ते तंतुजं वस्त्रं कम्बलं वा, तृणैदर्भादिभिस्तर्जिताः पीडितास्तुणतर्जिताः। अयं भावः-यद्यपि दर्भादितृणविलिखितवपुष आतपोत्पन्नखेदक्लेदवशात् क्षतक्षारनिक्षेपरूपैव पीडा स्यात्तथापि कर्मक्षयार्थिभिर्वस्त्रादिकमनाददानैरा-ध्यानमकुर्वाणैः सा सम्यक् सोढव्या, जिनकल्पिकापेक्षञ्चैतत् । स्थविरकल्पिकास्तु सापेक्षसंयमत्वाद्वस्त्रादि सेव-४ न्तेऽपीति सूत्रार्थः ॥ ३६॥ उदाहरणञ्चात्र, तथाहि
श्रावस्तीनगरीभर्तु-र्जितशत्रुमहीपतेः ॥ भद्राभिधोऽभवत्सूनुः, सात्विकेषु शिरोमणिः ॥१॥ मुनीनामन्तिके
॥ ७५॥