SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ हस्य भङ्गोऽधिकरणग्रहणं तथा ॥ स्यादाहारार्थिनामेवं, तदाहारं जहाम्यहम् ! ॥ १९ ॥ इति ध्यात्वा स निर्गत्य, पुरादारुय भूधरम् । महासत्त्वः पादपोप - गमनं विदधे मुनिः ॥ २० ॥ तञ्चात्तानशनं ज्ञात्वा - Sरक्षयत्वनरैर्नृपः ॥ अस्योपसर्ग माकार्षी-त्कश्चिदित्यवधारयन् ॥ २१ ॥ इतश्च यो हतस्तेन, शिवोऽभूयन्तरस्तदा ॥ सोऽपश्यत्तं भ्रमन् जात - कोपः प्रायुक्त चावधिम् ॥ २२ ॥ ज्ञात्वा प्राग्भववार्ता तां, वैरनिर्यातनोद्यतः ॥ तं मुनीन्द्रमुपद्रोतुं सवत्सां व्यकरोच्छिवाम् ॥ २३ ॥ नृपाऽऽयुक्ता नरा याव - तस्थुस्ते साधुसन्निधौ ॥ तावत्सा व्यन्तरकृता, शृगाली न जघास तम् ॥ २४ ॥ यदा तु ते नरा जग्मुः, | साधुपार्श्वात्तदा तु सा ॥ शिवा 'खि' खीति कुर्वाणा, तं चखाद मुहुर्मुनिम् ॥ २५ ॥ तां शिवोत्पादितां पीडामर्शोबाधां च दुःसहाम् ॥ स महात्माऽसहिष्टोच्चै - धैर्याऽधरितभूधरः ! ॥ २६ ॥ दुःखे रोगोत्थिते सत्य - प्याऽऽर्तध्यानविधायके ॥ गोमायुत्पादिते चोग्र - रौद्रध्यानानुबन्धके ॥ २७ ॥ समतारसपाथोधि - र्मुनीन्द्रः कालवैशिकः ॥ नार्तरौद्रे व्यधात्किन्तु, धर्मध्यानं दधौ स्थिरम् ॥ २८ ॥ [ युग्मम् ] एवं पञ्चदशाहानि, तां शृगालीकृतव्यथाम् ॥ सहमानो महासत्वः, प्रपाल्याऽनशनं शुभम् ॥ २९ ॥ केवलज्ञानमासाद्य, कृत्वा कर्मक्षयं च सः ॥ महामुनिर्महानन्द - पदं प्राप महाशयः ॥ ३० ॥ [ युग्मम् ] इति रोगपरीषहं यथा, परिषेहे मुनिकालवैशिकः ॥ सकलैरपि साधुभिस्तथा, सहनीयोऽयमुदारसाहसैः ॥ ३१ ॥ इति रोगपरीपहे कालवैशिककथा ॥ १६ ॥ *
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy