SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥७४॥ शब्दं श्रुत्वा शृगालानां, पप्रच्छेति खसेवकान् ॥ ४ ॥ शब्दोऽसौ श्रूयते केषां ?, फेरूणामिति तेऽवदन् ॥ कुमारो- द्वितीयमध्यऽथाऽब्रवीदेतान् , बवानयत काननात् ॥ ५॥ तेऽप्येकं जंबुकं बवा-ऽऽनीय तस्मै ददुर्वनात् ॥ क्रीडारतिः कुमा- यनम् (२) रोऽपि, वारं वारं जघान तम् ॥ ६॥ स 'खि' खीति ध्वनिं चक्रे, हन्यमानो यथा यथा॥ तमाकर्ण्य कुमारोन्त-जह-14 पोचैस्तथा तथा ॥७॥मार्यमा व तेनैवंस गोमायुर्व्यपद्यत ॥ अकामनिर्जरायोगा-घन्तरत्वमवाप च ॥८॥ इतश्च स मापसतः, साधूनामन्तिकेऽन्यदा॥श्रुत्वा धर्म विरक्तात्मा, परिव्रज्यामुपाददे ॥९॥प्रतिपन्नोऽन्यदैकाकि| विहारप्रतिमां च सः॥ विहरन्मुद्गशैलाव-पुरेऽगाद्गुणसेवधिः ॥ १०॥ तदा च तस्याऽशोरोगः, प्रादुरासीन्महामुनेः॥ सुदःसहव्यथासिन्धु-प्रवर्तनघनाघनः ॥ ११॥ सोऽत्यर्थ व्याधिना तेन, पीब्यमानोऽपि धीरधीः ॥ न जातु मनसाप्यैषी-द्भिषजं भेषजं तथा ॥ १२॥ कदा यास्यत्यसौ व्याधि-रित्यपि ध्यातवान्न सः॥ किन्तु खकर्मदोषोऽय-मिति ध्यात्वाऽसहिष्ट तम् ॥ १३॥ तत्र चाऽभूत्पुरे श्रीमान् , हतशत्रुर्महीपतिः ॥ कालवैशिकसाधोश्च, खसा तस्य महिष्यऽभूत् ॥ १४ ॥ ज्ञात्वाऽर्शोरोगमुत्पन्नं, सा सोदरमुनेस्तदा ॥ चिकित्साविषयं तस्सा-ऽभिग्रह चाऽवबुध्य तम् ॥ १५ ॥ अर्शीनमौषधं साधे, भिक्षया स्नेहमोहिता ॥ भिक्षाथेमागतायादा-त्तस्मै सोदरसाधवे| ॥ १६॥ [युग्मम् ] सोऽथ भुक्ततदाहार-स्तदन्तर्गतमौषधम् ॥ ज्ञात्वा जातोऽनुतापोन्त-श्चिन्तयामास सन्मुनिः ॥ १७॥ अहो ! अनुपयोगेना-ऽयुक्तमेतन्मया कृतम् ॥ आददे भेषजमिदं, यदर्शीजन्तुनाशनम् ॥ १८ ॥ अभिन
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy