SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ स्थापने सति अध्यासीत अधिसहेत, प्रक्रमाद्रोगजं दुःखमिति सूत्रार्थः ॥ ३२ ॥ ननु चिकित्सया किं न रोगापनोदः क्रियते ? इत्याह | मूलम् — तेगिच्छं नाभिनंदिज्जा, संचिक्खत्त गवेस ॥ एवं खु तस्स सामण्णं, जं न कुज्जा न कारवे ॥३३॥ व्याख्या - चिकित्सां रोगप्रतिकाररूपां नाभिनन्देन्नानुमन्येत अनुमतिनिषेधाच्च दुरापास्ते करणकारणे । 'संचि - क्खत्ति' प्राकृतत्वादेकारस्य लुप्तस्य दर्शनात् 'संचिक्खे' समाधिना तिष्ठेत् न तु कूजितकर्करायितादि कुर्यात्, | आत्मानं चारित्रात्मानं गवेषयति तदपायरक्षणेन मार्गयति योऽसौ आत्मगवेषकः, किमित्येवमत आह- ' एअंति' एतदनन्तरमभिधीयमानं 'खुत्ति' यस्मात्तस्य श्रमणस्य श्रामण्यं श्रमणभावो, यन्न कुर्यान्न कारयेत् उपलक्षणत्वान्नानुमन्येत प्रक्रमाचिकित्सां । जिनकल्पिकापेक्षञ्चैतत् । स्थविरकल्पिकास्त्वपवादे पुष्टालम्वना यतनया चिकित्सां कारयन्त्यपि, यदुक्तं - "काहं अच्छित्तिं अदुवा अहीहं, तवोवहाणेसु अ उज्जमिस्सं । गणं च नीईइ अ सारविस्सं, सालंबसेवी समुवेइ मुक्खं ॥ १ ॥ " इति सूत्रार्थः ॥ ३३ ॥ दृष्टान्तश्चात्र, तथाहि अभृद्भूर्भूरिभूतीनां, नगरी मथुराभिधा ॥ तत्राऽऽसीच्छत्रु वित्रासी, जितशत्रुर्धराधवः ॥ १ ॥ कालाहां सोऽन्यदा वेश्यां दृष्ट्वा हृद्यतराकृतिम् ॥ चिक्षेपान्तःपुरे स्मेर - स्मरापस्मारविह्वलः ! ॥ २ ॥ भुञ्जानस्य तया भोगां - स्तस्य | राज्ञोऽभवत्सुतः ॥ कालावेश्यासुत इति, कालवैशिकसंज्ञकः ॥ ३ ॥ क्रमेण यौवनं प्राप्तः, प्रसुप्तः सोऽन्यदा निशि ॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy