________________
उत्तराध्ययनायिकम् ॥२८॥ जिनोऽवादीन्न तत्कर्म, क्षीणं लाभस्त्वयं हरेः ॥ विष्णुना वन्दितो यत्त्वं, तत्तेऽदान्मोदकान
धनी ! ॥ २९ ॥ तच्छृत्वा रागरोषादि-विहीनो ढण्ढणो मुनिः ॥ परलाभममुं नैवो-पजीवामीति चिन्तयन् ॥३०॥8॥ यनम् (२) गत्वा शुद्धस्थण्डिलोव्या, मोदकांस्तानमूर्च्छितः॥ परिष्ठापयितुं धीरः, प्रारेभे क्षोदयन् भृशम् ! ॥३१॥ [युग्मम्]] दध्यौ चैवमहो ! दाढ्य, कर्मणां वज्रलेपवत् ॥ अहो ! तेषाञ्चाक्षयत्वं, चक्रवर्तिनिधानवत् ॥ ३२॥ देवेन्द्रा दानवेन्द्राश्च, नरेन्द्राश्च महाबलाः ॥ नैव कर्मपरीणाम-मन्यथा कर्तुमीश्वराः ! ॥३३॥ ध्यायन्नित्यादि सधान-क्षीणदुष्कर्मसंहतिः ॥ महर्षिढेण्ढणः प्राप, केवलज्ञानमुत्तमम् ॥ ३४ ॥ विहृत्य सुचिरं पृथ्व्यां, भव्यजन्तून् विबोध्य च ॥3 सर्वकर्मक्षयं कृत्वा, क्रमान्मुक्तिमवाप सः ॥ ३५ ॥ इत्यलाभविषयं परीषहं, ढण्ढणपिरधिसोढवान् यथा ॥ सह्यतां मुनिवरैस्तथापरै-रप्यसौ शिवसुखाप्तितत्परैः ॥ ३६॥ इत्यलाभपरीषहे ढण्ढणर्षिकथा ॥१५॥
अलाभाचान्तप्रान्ताशिनां कदाचिद्रोगाः समुत्पद्येरन्निति रोगपरीपहमाहमूलम्–णचा उप्पइअं दुक्खं, वेअणाए दुहहिए ॥ अदीणो ठावए पण्णं, पुट्ठो तत्थ हि आसए॥३२॥ __ व्याख्या-ज्ञात्वाऽधिगम्य उत्पतितं उद्धृतं, दुःखयतीति दुःखो ज्वरादिरोगस्तं, वेदनया स्फोटपृष्ठग्रहादिपीडया
॥७३॥ दुःखेनातः क्रियतेस्म दुःखार्तितो दुःखपीडित इत्यर्थः । अदीनो दैन्यहीनः स्थापयेत् , दुःखार्तितत्वेन चलंती स्थिरीकुर्यात् , प्रज्ञां खकर्मफलमेवेदमिति तत्त्वधियं, 'पुट्ठोत्ति'अपेलृप्तत्वात् स्पृष्टोऽपि व्याप्तोऽपि राजमन्दादिभिः, तत्र प्रज्ञा
5A5E09245