________________
गस्तं सदाऽभजत् ॥ २२३ ॥ स च तत्राऽऽगतान् सान्न - पानान् काष्ठादिहारकान् ॥ साध्वर्थमन्वेपयितु-मरण्येऽ. न्वहमऽभ्रमत् ॥ २२४ ॥ तांश्च वीक्ष्याऽऽगतो भिक्षा-दायकान् साधुसन्निधौ ॥ स्पृशंस्तदङ्घीं शिरसा, प्रेरयामास तं रयात् ॥ २२५ ॥ समाप्य ध्यानमेणेन, समं तेनाऽध्वदर्शिना । रामर्षिरपि भिक्षायै, तपः पारणकेष्वऽगात् ॥ २२६॥ अथ प्रधानकाष्ठार्थ - मन्यदा रथकारकाः ॥ वने तत्र समाजग्मुः, चिच्छिदुश्च तरून् बहून् ॥ २२७ ॥ स सारङ्गो भ्रमन् वीक्ष्य, तान् भुञ्जानान् प्रमोदवान् ॥ द्रुतं न्यवेदयत् ध्यान-स्थिताय बलसाधवे ॥ २२८ ॥ ध्यानं प्रपूर्य रामर्षि - रपि मासस्य पारणे ॥ हरिणेन समं तेन, तत्र भिक्षाकृते ययौ ॥ २२९ ॥ रथकारपुरोगोऽथ, रामं वीक्ष्य व्यचिन्तयत् ॥ दिष्टया दृष्टो वनेऽप्यत्र, मुनिः कल्पद्रुवन्मरौ ॥ २३० ॥ अहो ! अस्य मुनेः क्षान्ति - रहो ! रूपमहो ! महः ॥ तदहं कृतकृत्योऽस्मि, यस्यासावतिथिर्मुनिः ॥ २३१ ॥ अथास्मै भोजनं दत्त्वा - ऽऽत्मानं विमलयाम्यहम् ॥ विचिअन्त्येति स पञ्चाङ्ग - स्पृष्टभूर्मुनिमानमत् ॥ २३२ ॥ आनीयाऽशनपानादि, प्रदातुञ्चोपचक्रमे । तन्निर्दोषमिति ज्ञात्वा, जग्राह भगवानपि ॥ २३३ ॥ मृगोऽपि स तदा वार्ष - जलापूर्णविलोचनः ॥ निध्यायन् साधुरधिका - वध्यायदिति शुद्धधीः ॥ २३४ ॥ अहो ! अत्युग्रतपसां निवासोऽसौ महामुनिः ॥ अनुग्रहं रथकृत-श्चक्रे खाङ्गेऽपि निर्ममः ॥ २३५ ॥ अहो ! सुलब्धजन्माऽयं, रथकारो महामनाः ॥ शुद्धैः पानाशनैः साधु, प्रतिलम्भयति स्म यः ॥ २३६ ॥ निर्भाग्योऽहं तु सम्प्राप्त - तिर्यक्त्वः कर्मदोषतः ॥ तपस्तप्तुं मुनेर्दातु - ञ्चासमर्थः करोमि किम् ? ॥ २३७॥ तदा च रामरथकृ- मृ