________________
उत्तराध्ययन
GAURESSANSAR
गाणामुपरि क्षणात् ॥ महावायुविधूतोऽर्द्ध-च्छिन्नोऽपतन्महाद्रुमः ॥ २३८ ॥ पतता तरुणा तेन, सुध्यानास्ते हता-द्वितीयमध्यस्त्रयः ॥ ब्रह्मलोकेऽभवन् देवाः, पद्मोत्तरविमानगाः ॥ २३९ ॥ व्रतं वर्षशतं याव-त्प्रपाल्य त्रिदिवं गतः ॥ रामोऽथा- यनम् (२) वधिनाऽज्ञासी-तृतीयनरकेऽनुजम् ॥२४० ॥ ततः स भ्रातरं द्रष्टु-मुत्सुकः स्नेहसम्भ्रमात् ॥ कृष्णाभ्यर्णमगात्कृत्वा, वपुरुत्तरवैक्रियम् ॥ २४१ ॥ मणिद्युतिभिरुद्योतं, कृत्वा दृष्ट्वा च सोदरम् ॥ पूर्ववत्स्नेहलो रामः, परिरभ्यैवमब्रवीत् ॥ २४२॥ भ्राता ते रामनामाहं, पञ्चमाद्देवलोकतः ॥ इहाउंगतोऽस्मि तद्रूहि, किमभीष्टं करोमि ते ? ॥ २४३॥ कृष्णोऽप्युवाच खकृत-कर्मदोषोद्भवामिमाम् ॥ पीडां भुजेन कोऽप्यत्र, प्रतिकर्तुं भवेत्प्रभुः ॥ २४४ ॥ ततो रामस्तमाक्रष्टुं, नरकास्नेहमोहितः॥ द्रुतमुत्पाटयामास, पाणियुग्मेन बालवत् ॥ २४५॥ उत्पाटितः स रामेण, वह्निस्थनवनीतवत् ॥ विलीयमान इत्यूचे, विष्णुस्तं गद्गदाक्षरम् ॥ २४६ ॥ मां मुञ्च मुञ्च हे भ्रातः!, प्रयासेनामुना कृतम् ॥ त्वया धुत्पाट्यमानस्य, पीडा मे जायते भृशम् ॥ २४७॥ न च कर्मपरीणामो, देवैरप्यन्यथा भवेत् ॥ तत्प्रयत्नममुं त्यक्त्वा, मदभीष्टमदः कुरु ॥ २४८ ॥ शङ्खचक्रगदाखड्ग-धारिणं गरुडध्वजम् ॥ पीताम्बरं विमानस्थं, कृत्वा मामअनद्युतिम् ॥ २४९ ॥ आत्मानं हलमुसल-धारिणं नीलवाससम् ॥ तालकेतुं विमानस्थं, विकृत्येन्दुच्छविच्छविम्
॥७०॥ ॥ २५०॥ गत्वा च भरतक्षेत्रे, दर्शय त्वं पदे पदे ॥ विशेषतो द्वेषिपुरे-प्वस्मन्नाशप्रमोदिषु ॥२५१॥ [ त्रिभिर्विशेषकम् ] तया दुर्दशया जात-तिरस्कारो यथाऽऽवयोः ॥ उपशाम्यति लोकश्च, वेत्त्यावामविनश्वरी ॥२५२॥