________________
उत्तराध्ययन
रकैः ॥ आहारादि ग्रहीष्यामि, न यास्यामि पुरादिषु ॥ २०९ ॥ अभिगृह्येति रामर्पि-स्तां वशां प्रतिबोध्य च ॥ द्वितीयमध्यतत एव निवृत्त्याऽगा-तुङ्गिकाद्रिशिरोवनम् ॥ २१० ॥ मासिकादि तपः कृत्वा, मुनिः पारणकेषु सः ॥ तृणकाष्ठा- यनम् (२) दिहारिभ्यः, प्रासुकाहारमाददे ॥ २११ ॥ काष्ठादिहारकान्नीचा-नहमभ्यर्थये कथम् ? ॥ पुरा त्रिखण्डनाथोऽपि, नैवं दध्यौ बलस्तदा ! ॥ २१२ ॥ याचमानो महेभ्यान-प्यन्त्री निर्वेदमश्नुते ॥ रामर्षिस्तु न निर्वेदं, लेभे तत्प्रार्थ-13 नादपि ॥ २१३॥ तितिक्षमाणो रामर्षि-रेवं याचापरीषहम् ॥ सुदुस्तपं तपस्तेपे, मासिकादि महाशयः ॥ २१४ ॥
काष्ठादिहारकास्तेऽथ, खखराजमदोऽवदन ॥ तपः करोति विपिने, नरः कोऽपि सुरोपमः !॥ २१५ ॥ ततस्ते काव्यमृशन्नून-मस्मद्राज्यजिघृक्षया ॥ तपः करोति मन्त्रं वा, साधयत्ययमुत्तमम् ॥ २१६ ॥ सद्यो व्यापादयामस्त-त्तत्र |
गत्वाऽद्य तं नरम् ॥ सहन्ते न हि राजानो-ऽपरं राज्यार्थिनं जनम् ! ॥ २१७ ॥ध्यात्वेति ते बलोपान्ते, ससैन्या||४ युगपद्ययुः ॥ बहून् सिंहांस्ततश्चक्रे, सिद्धार्थस्तत्र भीषणान् ॥ २१८ ॥ वीक्ष्य तान् विकृतान् भीता, नत्वा रामं ययुनूपाः॥ नरसिंह इति ख्याति, लोके लेभे ततो बलः॥ २१९ ॥ स च राममनिस्तत्र, वने तिष्ठन् कृपोदधिः ॥ सिंहादीनां श्वापदानां, पुरो धर्मकथां व्यधात् ॥ २२०॥ तया देशनया व्याघ्र-सिंहाद्याः श्वापदा अपि ॥ बभूवुबहवः शान्ताः, केचित्तु श्राद्धतां दधुः ॥ २२१॥ केचिच्चानशनं चक्रुः, केऽपि भद्रकतां ययुः ॥ त्यक्तमांसाशनाः केऽपि. रामसाधं सिषेविरे ! ॥ २२२ ॥ एणस्त्वेको बलमनिं. प्रेक्ष्य प्राग्भवसङ्गतेः ॥ जातजातिस्मृतिः प्राप्त-संवे