SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ संयतः॥ तटिनीसङ्गमेऽभ्यर्च्य, सञ्चस्कार हरेर्वपुः ॥ १९६ ॥ रामस्य दीक्षाकालं च, ज्ञात्वा श्रीनेमितीर्थकता चारणश्रमणं प्रैषी-त्तत्पार्थ प्रानजद्वलः ॥ १९७ ॥ तुङ्गिकाशैलशृङ्गे च, गत्वाऽत्युग्रं तपोऽतनोत् ॥ तस्थौ सिद्धार्थ-18 देवोऽपि, तद्रक्षायै तदन्तिके ॥ १९८॥ PI इतश्च स जरासूनुः, प्राप्तः पाण्डवसन्निधौ ॥ द्वारकाकृष्णनाशाद्य-मवदद्दत्तकौस्तुभः ॥ १९९ ॥ ततः शोकाम्भोधिमग्नाः, पाण्डवा वत्सरावधि ॥ क्रन्दन्तः करुणं प्रेत-कर्माणि विदधुहरेः ॥२०॥ व्रतार्थिनोऽथ तान् ज्ञात्वा, वृतं पञ्चशतर्षिभिः ॥ चतुर्ज्ञानं धर्मघोष-मुनिं प्रैषीच्छिवाङ्गजः ॥ २०१ ॥ ततो दत्वा जरासूनो-राज्यं तस्यान्तिके 8 गुरोः॥ प्रव्रज्य पाण्डवाश्चक्रु-ोरं साभिग्रहं तपः॥ २०२॥ श्रीनेमिं तेऽन्यदा नन्तुं, प्रस्थिताः प्रति रैवतम् ॥ शुश्रुवुः खामिनिर्वाणं, हस्तिकल्पपुरं गताः ॥ २०३ ॥ ततस्ते प्रोद्भवहुःखा, आरुह्य विमलाचलम् ॥ विधायानशनं । प्राप्य, केवलं शिवमासदन् ॥ २०४॥ | इतश्च तुङ्गिकाशैल-शृङ्गस्थो भगवान् बलः ॥ अतितीव्र मासपक्ष-क्षपणादि तपोऽतनोत् ॥ २०५॥ सोऽन्यदा 8 प्रविशन् क्वापि, पुरे मासस्य पारणे ॥ स्त्रिया कयाऽप्यन्धुकण्ठ-स्थयाऽदर्शि सबालया ॥ २०६॥ साऽभूयग्रमना| वीक्ष्य, रामरूपं मनोरमम् ॥ कुम्भकण्ठभ्रमाडिम्भ-कण्ठे पाशं बबन्ध च ॥ २०७॥ तं रुदन्तं क्षिप्यमाणं, कूपे प्रेक्ष्यार्भकं मुनिः ॥ दध्यौ रूपमिदं घिने, महानथैककारणम् ! ॥ २०८ ॥ अहं वनस्थ एवाऽथ, दत्तं काष्ठादिहा
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy