SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन कीनोऽयं, नूनं सजो भवेत्तदा ॥ इत्युक्त्वाऽथ सुरो वप्त-मारेभेऽश्मनि पद्मिनीम् ॥ १८२॥ तद्वीक्ष्योचे बलो रोह- द्वितीयमध्यसब्जिनी किं दृषद्यपि ॥ सोऽजल्पत्तेऽनुजो जीवे-धदा रोहेदियं तदा ॥ १८३ ॥ सुरो भूयः पुरो भूय, दग्धवृक्षं दी यनम् (२) सिषेच सः॥ बलोऽवताम्बुसेकैः किं, प्लुष्टद्रुः स्यात्सपल्लवः? ॥१८४ ॥ जगाद देवः कुणपं, तव स्कन्धे स्थितं यदा॥ जीविष्यति तदा शाखी, भविताऽसौ सपल्लवः ॥ १८५॥ पुनः किञ्चित्पुरो गत्वा, हरितानि तृणानि सः॥ देवो | धेनुशवास्पेषु, बलात्क्षेतुं प्रचक्रमे ॥ १८६ ॥ बलस्ततो बभाणैव-मेता गावोऽस्थितां गताः ॥ अमीभिर्हरितैर्भूयः, किं जीविष्यन्ति ? रे जड ! ॥ १८७॥ सुरोऽप्याऽऽख्यद्भवद्भाता, जीविष्यति यदा ह्ययम् ॥ एता गावस्तृणैरेभिजीविष्यन्ति पुनस्तदा ॥१८८ ॥ अथाऽध्यासीदिति बलः, किं ममार ममाऽनुजः॥ एकयैव गिरा प्राहुः, सर्वेप्यते जना यतः!॥ १८९ ॥ ततः सुपर्वा सिद्धार्थ-रूपं कृत्वा बलं जगौ ॥ सिद्धार्थः सारथिः सोऽहं, प्रव्रज्य त्रिदशोऽभवम् ॥ १९० ॥ आपद्गतं बोधयेा-मिति प्रव्रजतो मम ॥ त्वयोक्तमासीत्तदहं, त्वां बोधयितुमागमम् ॥ १ विष्णोमुत्युर्जरापुत्रात्, प्रोक्तः श्रीनेमिनाऽभवत् ॥ सत्वभूत्तत एवाम्भ:-कृते त्वयि गते सति !॥ १९२ ॥ हरिणा प्रहितो क्त्वा-ऽभिज्ञाने कौस्तुभं निजम् ॥ अगाजराकुमारस्तु, त्वरितं पाण्डवान्तिकम् ॥ १९३ ॥ बलभद्रोऽथ ॥१८॥ सिद्धार्थ-मालिंग्यैवमभाषत ॥ त्वयाऽहं बोधितः साधु, भ्रातः ! कुर्वेऽधुना किमु? ॥ १९४ ॥ सिद्धार्थोऽथाऽवदद्धात-रिदानी ते विवेकिनः॥ सर्वसङ्गपरित्यक्ता, परिव्रज्यैव युज्यते ! ॥ १९५॥रामस्तत्प्रतिपद्याशु, नाकिना तेन
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy