SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ मन्मनोम्भोजभास्कर ! ॥ १६७॥ पूर्व हि मां विना स्थातुं, नाऽभूः क्षणमपि क्षमः !॥न मेऽधुना तु वचन- मपि दत्से कुतो ? हरे ! ॥ १६८ ॥ मया मन्तुः कृतो नास्ति, तत्कुतः कुपितो भवान् ? ॥ कालक्षेपो यऽयं यद्वा, तव कोपस्य कारणम् ॥१६९॥ कृतकालक्षेपमपि, मां त्वदायत्तजीवितम् ॥ सम्भाषय हरे ! न स्यु-स्त्वादृशा हि स्थिरकुधः!॥ १७०॥ कदाप्यऽकुपितं मह्य-ममुं मे प्रियसोदरम् ॥ वनदेव्योऽनुनयत, यूयं मयि कृपालवः !॥ १७१॥ त्वयि प्रसन्ने सति मे, नेपाऽवस्थाऽपि दुःखदा ॥ रुष्टे तु त्वयि पश्यामि, सर्व शून्यमिदं जगत् ! ॥ १७२ ॥ तत्प्रसद्य समुत्थाय, सलिलं पिब बान्धव !॥ अर्कोऽस्तं याति तन्नायं, निद्राकालो भवादृशाम् !॥ १७३॥ रामो विलापैरित्यायै-स्तां निशामत्यवाहयत् ॥ जजल्प प्रातरप्येव-मुत्तिष्ठोत्तिष्ठ बान्धव ! ॥ १७४ ॥ तथाऽप्यऽनुत्तिष्ठतोऽस्य, शबं| मोहविमोहितः॥ आरोग्य सीरभृत्स्कन्धे, बभ्रामाद्रिवनादिषु ! ॥१७५ ॥ इत्थं तस्मिन् भ्रमत्येव, प्राट्कालः समाययौ ॥ अपश्यच्चाऽवधिज्ञाना-तं सिद्धार्थसुरोऽथ सः॥ १७६ ॥ दध्यौ चैवं स्नेहरागा-तिरेकात्कुणपं हरेः॥ भ्रमति | स्वयमुत्पाट्य, भ्राता मे दुर्दशां गतः!॥ १७७ ॥ तदमुं बोधयामीति, ध्यायन्नागत्य सोऽमरः ॥ रथं कृत्वा मर्त्यरूपो, महारेरुदतारयत् ॥ १७८ ॥ विषमं शैलमुलंघ्य, समे भग्नं च तं रथम् ॥ सन्धातुमुद्यतं देवं, तं वीक्ष्येति बलोऽत्रवीत् ॥ १७९॥ उल्लंघ्य स्थपुटं शैलं, योऽभज्यत समेऽध्वनि ॥ रथं तमक्षतं कर्तु, कथमिच्छसि ? मूढ रे ! ॥१८॥ ततः सुरोऽवदयुद्ध-सहस्रेषु हतो न यः॥ स तेऽनुजो यदा जीवे-द्विना जन्यं मृतोऽधुना ॥ १८१॥ रथोऽपि माम
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy