SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन को-पाध्यायमुनिपुङ्गवान् ॥ नमामि नेमिनामानं, तीर्थनाथं च भावतः ॥ १५३ ॥ इत्युदीर्य हृषीकेशः, स्थित्वा च द्वितीयमध्यतृणसंस्तरे ॥ आवृत्य वाससा खीय-वपुश्चेति व्यचिन्तयत् ॥ १५४ ॥ पुत्रा प्रद्युम्नशाम्बाद्या, रुक्मिण्याद्याः स्त्रियश्च यनम् (२) मे ॥ धन्या ये प्राव्रजन् पूर्व, धिग् मां तु प्राप्तदुर्दशम् ! ॥ १५५॥ इति ध्यायन् हरिर्घात-जातपीडातिरेकतः ॥ तदैव नष्टसद्भाव-श्वेतसीति व्यचिन्तयत् ॥ १५६ ॥ अपराभूतपूर्वस्य, मर्देवैश्च जन्मतः ॥ द्वैपायनेन पापेन, दत्तेयं, दुर्दशा मम !॥१५७ ॥ कुलं च मे क्षयं नीतं, तेनैवाऽहेतुविद्विषा ॥ तचेत्पश्यामि तं दुष्टं, तदा हन्म्यऽधुनाऽप्य:हम् ! ॥ १५८ ॥ क्षणं ध्यानमिति प्राप्य, रौद्रं विष्णुर्व्यथाकुलः ॥ सम्पूर्णाब्दसहस्रायु-स्तृतीयामवनीमगात् ! ॥ १५९॥ रामोऽथ पद्मिनीपत्र-पुटेनाऽऽदाय जीवनम् ॥ आगाहुर्विहगैर्जाता-शंकः कृष्णान्तिके द्रुतम् ॥ १६०॥ एष निद्रां गतोस्तीति, ध्यायन्नस्थात्क्षणं बलः ॥ कृष्णोपरि भ्रमंतीच, ददर्श श्याममक्षिकाः!॥१६१॥ भीतस्ततो हली भ्रातृ-मुखाद्वस्त्रं व्यपानयत् ॥ विपन्नं वीक्ष्य तं मूर्छा-कुलः पृथ्व्यां पपात च ॥१६२ ॥ कथमप्याप्तसंज्ञस्तु, सिंहनादं व्यधादलः॥वित्रस्तैः श्वापदैः साकं, चकम्पे तेन तद्वनम् ॥ १६३ ॥ इत्थं ततोऽब्रवीचाऽयं, भ्राता मे प्राणवल्लभः॥ विश्वैकवीरः सुप्तोऽत्र, हतो येन दुरात्मना ॥ १६४ ॥ स चेत्सत्यो भटस्तन्मे, प्रत्यक्षीभवतु द्रुतम् ॥ न हि स्त्रीसुप्तबालर्षि-प्रमत्तान् हन्ति सत्पुमान् ! ॥ १६५ ॥ इत्युच्चैरुच्चरन् दुःख-भरभङ्गुरमानसः॥ तत्रारण्ये भ्रमत्कृष्णा-ऽन्तिके गत्वाऽरुदच्च सः॥१६६॥ हा! यादवकुलोत्तंस!, हा ! समग्रगुणाम्बुधे!॥क्कासि ? त्वं पुण्डरीकाक्ष !,
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy