________________
उत्तराध्ययनातुर्मम दुःखिनः ॥ १२४ ॥ अस्ति वः शरणे तस्मा-युष्माभिर्वनदेवताः !॥ त्रातव्योऽयमिति प्रोच्चैः, प्रोच्याऽगादम्भसे ||द्वितीयमध्य बलः ॥ १२५ ॥ वितन्वन्मृगयां दीर्घ-कूर्चस्तूणधनुर्धरः ॥ व्याघ्रचर्मावृतोऽथाऽऽगा-तत्र व्याधो जराङ्गजः॥१२६॥
यनम् (२) ॥६६॥
तथास्थं सोऽच्युतं वीक्ष्य, मृगोऽयमिति चिन्तयन् ॥ निचखान शरं तीक्ष्णं, तदङ्कितलमर्मणि ॥ १२७ ॥ उत्थायाऽथ द्रुतं विष्णुः, स्माह निर्मन्तुरप्यहम् ॥ अनालाप्यैव केनैवं, शरेणानितले हतः!॥ १२८ ॥ नाऽज्ञातगोत्रनामा य-कोऽपि पूर्व हतो मया ! ॥ तद्गोत्रञ्चाभिधानञ्च, त्वमऽप्याऽऽख्याहि मे निजम् ॥ १२९ ॥ निकुञ्जस्थोऽथ स प्रोचे, हरिवंशरवेरहम् ॥ सुतोऽस्मि वसुदेवस्य, जरादेवीसमुद्भवः ॥ १३० ॥ जराकुमारनामाऽग्र-जन्मा राममुकुन्दयोः ॥ श्रीनेमिवाक्यमाकर्ण्य, कृष्णं त्रातुमिहागमम् ! ॥ १३१ ॥ द्वादशाब्दीबभूवाऽद्य, वसतोऽत्र बने मम ॥ नाऽपश्यं मानुषं त्वत्र, ब्रूहि कस्त्वमिहाऽऽगतः ? ॥१३२॥ तच्छ्रुत्वा विष्णुरित्याख्य-दागच्छा
गच्छ बान्धव ! ॥ तव भ्राताऽस्म्यहं कृष्णो, यंत्रातुं त्वं वनं श्रितः!॥१३३ ॥ भ्रातर्वादश वर्षाणि, वनवासादिकतस्तव ॥ मुधायासोऽभवन्मिथ्या-मतेरिव तपस्यतः ॥ १३४ ॥ तदाकाकुलखांतः-सम्भ्रान्तो भृशमुन्मनाः ॥ केशवो
वक्ति किमय-मिति दध्यौ जराङ्गजः ॥ १३५ ॥ आययौ च द्रुतं तत्र, प्रेक्षाञ्चक्रे च केशवम् ॥ प्रजल्पन् हा ! हतोस्मीति, मुमूर्होया पपात च ॥१३६ ॥ कथञ्चिल्लब्धसंज्ञस्तु, जराभूविलपन् भृशम् ॥ अप्राक्षीत्पुण्डरीकाक्षं, त्वमागाद्भातरत्र किम् ? ॥ १३७ ॥ द्वैपायनेन किं दग्धा, द्वारका यदुभिः समम् ? ॥ किं नेमिखामिनो वाणी, सा सर्वा