SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ वलये भूरि-मूल्ये दत्वा भवत्पुरे ॥ ११० ॥ गृहीत्वा भोज्यमदिरे, अस्तीदानी बहिब्रजन् ॥ ततो यत् स्याद्विधेयं त-द्धराधीश ! विधीयताम् ॥ १११ ॥ [ युग्मम् ] तच्छ्रुत्वा स नृपो हन्तुं, बलं बलयुतो ययौ ॥ गोपुरं च व्यधा-3 दत्त-कपाटं सजितार्गलम् ॥ ११२ ॥ युयुत्सया तमायान्तं, वीक्ष्य वेडां व्यधादलः ॥ मुक्त्वाऽन्नपाने पार्श्वस्थमारोहच महागजम् ॥ ११३॥ उन्मूल्यालानमहितान् , हन्तुं प्रवृते हली॥ रामश्वेडा मुकुन्दोऽपि, श्रुत्वाऽऽगाद्गोपुरे द्रुतम् ॥ ११४ ॥ भक्त्वा कपाटौ पुर्या च, प्रविश्यादाय चार्गलम् ॥ हत्वा सैन्यानच्छदन्तं, वशीकृत्याऽच्युतोऽब्रवीत् ॥ ११५ ॥आत्मवैरिन्नरे मूढ!, किमिदं भवता कृतम्॥ किमस्माकं वपुर्वीर्य-मप्यज्ञासीद्तं भवान् ! ॥ ११६॥ | अथ मुक्तोऽसि राज्यं खं, मुंश्वेत्युक्त्वा बलाच्युतौ ॥ गत्वोद्यानमभुजातां, किञ्चित्तद्भोजनादिकम् ॥ ११७ ॥ ततो | विधायाचमनं, चेलतुः प्रति दक्षिणाम् ॥ अवापतुश्च कौशाम्ब-वनं मुसलिकेशवौ ॥ ११८ ॥ सुरापानात्सलवणा|ऽशनाद्रीष्मातपात् श्रमात् ॥ शोकात्पुण्यक्षयाचाऽभू-तत्र विष्णुस्तृषातुरः!॥११९ ॥सोऽथाऽवादीद्धलं भ्रात-स्तृषा शुष्यति मे मुखम् ॥ गन्तुं शीततरुच्छाये-ऽप्यत्र शक्नोमि नो वने ॥१२०॥ रामोऽप्यूचे प्रियभ्रात-र्जलार्थ याम्यहं द्रुतम् ॥ अत्राऽप्रमत्तो विश्राम्यं-स्तिष्ठेस्त्वं तु तरोस्तले ॥ १२१॥ क्षौमेण वपुराच्छाद्य, न्यस्य जानूपरि क्रमम् ॥ सुष्याप द्रुतले विष्णु-स्ततो भूयोऽभ्यधावलः ॥ १२२॥ यावदायाम्यहं वारि, समादाय त्वदन्तिकम् ।। तावत्तिष्ठेरप्रमत्तः, प्राणवल्लभ हे हरे! ॥ १२३ ॥ उद्दिश्य वनदेवीश्च, स्माह रामो ममानुजः ॥ वल्लभो विश्वलोकानां, जीवा
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy