________________
ा उत्तराध्ययन तत्किमद्य ज्वलाम्यहम् ? ॥ इत्यूचानं ज्वलद्गुहा-जुम्भकास्तमुदक्षिपन् ॥९६ ॥ निन्युः पहवदेशस्थ-खामिपार्थे द्वितीयमध्य
|च तं सुराः॥ ततः श्रीनेमिपादान्ते, प्राब्राजीत्कुब्जवारकः ॥ ९७ ॥ रामकृष्णयदूनां याः, स्त्रियोऽभूवन् गृहे &ायनम् (२) स्थिताः ॥ ताः कृतानशनाः सर्वाः, पुरीदाहे दिवं ययुः ॥ ९८ ॥ पूर्वोक्ताः कुलकोट्यस्तु, द्राग्दग्धास्तेन नाकिना ॥ पुरी तु दग्धा षण्मास्या, तदनुग्लावितान्धिना ॥ ९९ ॥ इतश्च पादचारेण, व्रजन्तौ रामकेशवौ ॥ मार्गायातं हस्ति
कल्प-नगरं जग्मतुः क्रमात् ॥ १०॥ तत्र चाभूदच्छदन्तो, भूपतिधृतराष्ट्रभूः ॥ पूर्व केशवसाहाय्या-त्पाण्डवैह-४ मतबान्धवः ॥१०१॥ तदेत्यूचेऽच्युतो राम, क्षुधा मां बहु बाधते ! ॥ क्रमं तन्नैकमप्यार्य !, गन्तुं शक्नोमि साम्प्रतम्
॥ १.२॥ बलोऽब्रवीत्तव कृते, भक्तार्थ नगरीमिमाम् ॥ भ्रातर्गच्छाम्यहं त्वं तु, तिष्ठेरत्राऽप्रमद्वरः ॥ १०३ ॥ यदि चात्र पुरे कश्चि-दपायो मे भविष्यति ॥ तदा श्वेडां करिष्येह-मागच्छेस्त्वं निशम्य ताम् ॥ १०४ ॥ इत्युक्त्वाऽन्तहरिं ध्यायन् , प्राविशत्तत्पुरं बलः ॥ दिव्यरूपः पुमान्कोऽय-मिति लोकैर्विलोकितः ॥ १०५॥ अहो ! प्रमाणो. पेतत्व-महोरूपमहोमहः ! ॥ इति दध्युबलं प्रेक्ष्य, पौरास्तत्र पुरेऽखिलाः ॥ १०६ ॥ ते श्रुतद्वारकादाहा, इति च || व्यमृशन्मिथः ॥ ज्वलत्वपुर्या निर्यातो, नन्वायातोऽस्त्यऽसौ हली ॥ १०७ ॥ रामोऽपि मुद्रिकां दत्त्वा, भोज्यं
॥६५॥ कान्दविकाच्छुभम् ॥ आददे कटकं दत्त्वा, शौण्डिकाद्वारुणीमपि ॥१०८॥ तदादाय बहिर्गन्तुं, प्रस्थितं प्रेक्ष्य सात्वतम् ॥ सविस्मयाः पुरारक्षा, गत्वा राज्ञेऽवदन्नदः॥ १०९ ॥ रूपेण सीरिणस्तुल्यो, नरः कोप्यद्य दस्युवत् ॥ मुद्रिका