SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन द्वितीयमध्ययनम् (२) ॥६४॥ पुस्फुटुः सौधपीठानि, तुत्रुटुः कुट्टिमान्यपि ॥ ६९ ॥ दृष्ट्वा पुरी दह्यमाना-मथ व्याकुलमानसौ ॥ वसुदेवगृहं रामकृष्णौ त्वरितमीयतुः ॥ ७० ॥ वसुदेवं देवकी च, रोहिणी च रथे द्रुतम् ॥ तावारोपयतां तस्मा-दाक्रष्टुं वह्निसङ्क- टात् ॥ ७१॥ हया वृषाश्च नो चेलुः, स्तम्भितास्तेन नाकिना ॥ तदा राममुकुन्दौ तं, रथमाकृषतां खयम् ॥७२॥ स्थामाभिराम ! हाराम, ! हा महाराज ! केशव ! ॥ पाहि पावक्रपातोत्था-दस्मादस्मानुपद्रवात् ॥७३॥ इति पौरकृताक्रन्दान् , श्रुत्वा दैन्यं गतौ बलात् ॥ गोपुरे निन्यतु कि भन्नाक्षमपि तौ रथम् ॥ ७४॥[युग्मम् ] ततस्तदोपुरं दत्त-कपाटं विदधेऽसुरः ॥ तौ चाऽररी पार्णिघातै, रामकृष्णौ बभञ्जतुः ॥ ७५ ॥ तथापि न रथः पङ्क-मनवन्निरगात्पुरः॥ द्वैपायनासुरोप्येवं, तदाऽवादीद्वलाच्युतौ ॥ ७६ ॥ युवां विहाय नैवान्यं, मोक्ष्यामीति मया पुरा ॥ प्रोक्तं तत्किं विस्मृतं वां,? यदद्यैवं विमुह्यथः! ॥ ७७॥ तच्छत्वाऽतिव्याकलौ तौ, पितरोऽप्येवमूचिरे ॥ वत्सौ यातं युवां सन्तु, श्रेयांसि युवयोः पुनः! ॥ ७८ ॥ युवयोर्जीवतोर्भावी, पुनर्यदुकुलोदयः ॥ वयं त्वथ प्रपन्नाःस्म, | शरणं नेमितीर्थपम् ॥ ७९ ॥ प्रत्याख्यातस्तथाऽस्माभि-राहारोऽपि चतुर्विधः ॥ इत्युक्त्वा ते नमस्कारान् , गणयन्तोऽवतस्थिरे ॥ ८०॥ द्वैपायनामरस्तेषु, ववर्षाथ हुताशनम् ॥ ततो मृत्वाऽभवन् देवा, वसुदेवादयस्त्रयः ॥ ८१॥ ___ अथो रुदन्ती करुणं, बहिर्गत्वा बलाच्यतौ ॥ जीर्णोद्यानस्थितौ दह्य-मानां दशतुः पुरीम् ॥ ८२ ॥ ज्वलत्पशुजनाक्रन्द-कोलाहलसमाकुलाम् ॥ परितः प्रसृतज्वाला-जिह्वज्वालाकरालिताम् ॥ ८३ ॥ श्राद्धदेवश्रोत्रियस्य, वह्नि SLCOMCOLLECORECASSELSDOOGLE* ॥६४॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy