SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ॥६३॥ उत्तराध्ययन निर्विवेकै-मन्दज्ञानैश्च मत्सुतैः॥ एभिर्यदपराद्धं त-महर्षे ! मृष्यतां त्वया ॥४१॥ इत्युक्तेऽपि स कृष्णेना-ऽशा द्वितीयमध्यन्तक्रोधोऽभ्यधादिदम् ॥ भवतः सामवचनै-रथामीभिः कृतं हरे ! ॥ ४२ ॥ युवां मुक्त्वा लोकयुक्तां, निर्दग्धं | यनम् (२) द्वारका मया ॥ चक्रे निदानं त्वत्पुत्रै-हन्यमानेन निष्ठुरम् ! ॥४३॥ नालीकं नेमिवाक्यं त-प्रतिज्ञाऽप्यन्यथा न मे॥ तद्युवां यातमन्नौ हि, दीप्तेऽन्धुखननेन किम् ? ॥ ४४ ॥ रामोऽप्युवाच हे भ्रातः, प्रयत्नेनामुना कृतम् ! ॥ किं चाटूनि विधीयन्ते, मुधाऽमुष्य त्रिदण्डिनः १ ॥ ४५ ॥ अवश्य भाव्यपाकर्तुं, न शक्रोऽपि प्रभूयते ॥ न च सर्वविदो है वाक्य-मन्यथा स्यात्कथञ्चन !॥४६॥ ततः शोकाकुलमना, निजं धाम ययौ हरिः॥प्रसिद्धमासीलोकेर सायननिदानकम् ॥४७॥ अथाच्युतो द्वितीयेह्नि, खपुर्यामित्यघोषयत् ॥ भवताऽतः परं लोकाः!, धर्माशक्ता विशेषतः ॥४८॥ तदाकर्ण्य जनः सर्वो, जज्ञे धर्मरतो भृशम् ! ॥ तदा रैवतकाद्रौ श्री-नेमिश्च समवासरत् ॥ ४९॥ तच्छ्रुत्वा तत्र गत्वा च, जिनं नत्वा च माधवः ॥ अश्रीपीद्देशनां विश्व-जनमोहतमोहराम् ॥५०॥ श्रुत्वा तां देशनां शाम्बप्रद्युम्नाद्याः कुमारकाः॥ बहवः प्रात्रजन् रुक्मि-ण्याद्याश्च यदयोषितः॥५१॥ द्वैपायनः कदा कर्ता, द्वारकाया उपद्रवम् ॥ तदेति विष्णुना पृष्टो, नेमिनाथोऽब्रवीदिति ॥५२॥ असौ द्वादश वर्षान्त-रका ज्वालयिष्यति ॥ इत्युक्त्वा व्यहरत्खामी, कृष्णोऽपि द्वारकां ययौ ॥५३॥ द्वितीयवारमप्येव-मथविष्णुरघोषयत् ॥ उपस्थितमिदं | लोकाः!, द्वैपायनभयं महत् ॥ ५४॥ तत्कृपासूनृतास्तेय-ब्रह्मचर्यापरिग्रहान् ॥ यथाशक्ति प्रपद्यध्व-माचाम्लादि CLICROCARLOCALCC CRESO ॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy