________________
उत्तराध्ययन
॥६१॥
18|॥ ५९॥ ज्ञात्वाऽथाऽवधिना प्राच्यं, खवृत्तं स्कन्दकामरः ॥ क्रोधाध्मातो देशयुक्त-मधाक्षीन्मक्षु तत्पुरम् ॥ ६॥ द्वितीयमध्य
ततोऽरण्यमभूद्देश-भूमौ दण्डकिभूपतेः ॥ अद्यापि दण्डकारण्य-मिति तत्प्रोच्यते बुधैः ॥ ६१ ॥ एकोनपञ्चशतसा-31 | यनम् (२) धुवरैरवार्य-वीर्यथा वधपरीपह एप सोढः!॥ सह्यस्तथा यमपरैरपि साधुमुख्यैः, श्रीस्कन्दकश्रमणवन्न पुनर्विधेयम् ॥ ६२ ॥ इति वधपरीषहे सपरिवारस्कन्दकर्षिकथा ॥ १३ ॥
परैरभिहतस्य च यतेस्तथाविधौषधादियाचितमेव स्यादिति तत्परीषहमाहमूलम्-दुक्करं खलु भो निच्चं, अणगारस्स भिक्खुणो। सवं से जाइअंहोई, नत्थि किंपि अजाइ॥२८॥ | व्याख्या-दुष्करं दुरनुष्ठेयं, खलुर्विशेषणे, निरुपकारिण इति विशेष द्योतयति, 'भो' इत्यामन्त्रणे, नित्यं सर्वकालं| यावजीवमित्यर्थः, अनगारस्य भिक्षोः । किं तहष्करमित्याह-यत्सर्वमाहारोपकरणादि 'से' तस्य याचितं भवति, नास्ति किञ्चिद्दन्तशोधनादिकमप्ययाचितमिति सूत्रार्थः ॥ २८ ॥ ततश्चमूलम्-गोअरग्गपविहस्स, पाणी नो सुप्पसारए। सेओ अगारवासोत्ति, इइ भिक्खू न चिंतए ॥ २९ ॥3
व्याख्या-गोचरो भिक्षाचयों, तस्याग्रं गोचराग्रं, एषणा शद्धग्राहितया प्रधानगोचर इत्यर्थः । तत्प्रविष्टस्य मुनसारिति गम्यं, पाणिहस्तो नो नैव सुप्रसारकः सुखेन प्रसारयितुं शक्यः । कथं हि निरुपकारिणा परः प्रतिदिनं प्राथे
यितुं शक्यते ? उत्तरस्य 'इति' शब्दस्यात्र योगादित्यतो हेतोः श्रेयान् प्रशस्योऽगारवासो गार्हस्थ्य, तत्र हि न कोऽपि