________________
दुःखविधित्सया ॥ गुरोः पश्यत एव द्राक् , प्राक् तं बालमपीडयत् ! ॥ ४५ ॥ शुक्लध्यानसुधासार-शान्तकर्महुताशनः ॥ बालः सोऽपि महासत्त्वो, महानन्दमविन्दत ! ॥ ४६ ॥ तद्वीक्ष्य स्कन्दकाचार्यः, क्रुद्धोऽन्तर्ध्यातवानिति ॥ अनेन सपरीवारः, पापेनाऽस्मि विनाशितः! ॥४७॥ क्षुल्लकोऽपि हि मद्वाचा, क्षणमेकं न रक्षितः ॥ निग्राह्य एव पापोऽसौ, तन्मया गर्वपर्वतः॥४८ ॥ अयं भूपोऽपि निग्राह्यो-स्मद्विनाशनिबन्धनम् ॥ उपेक्षाकारिणोऽस्माकं, वध्या जानपदा अपि!॥४९॥ तहुष्करस्य चेदस्य, भवेन्मत्तपसः फलम् ॥ तदाहं दाहकोऽमीषां, भूयासं भाविजन्मनि ! ॥५०॥ इत्थं कृतनिदानः स, पीडितस्तेन दुधिया ॥ मृत्वा वह्निकुमारेषु, सुरोऽभूत्परमर्द्धिकः ॥५१॥ पुरन्दरयशास्तत्र, दिने चैवमचिन्तयत् ॥ कुतो हेतोः पुरीमध्ये, न दृश्यन्तेऽद्य साधवः ! ॥५२॥ इतश्च स्कन्दकमुने-रजोहरणमुत्तमम् ॥ रक्ताभ्यक्तं कर इति, जगृहे गृध्रपक्षिणा ॥५३॥ तद्रजोहरणं च द्राग् , भवितव्यनियोगतः ॥ पुरः पुरन्दरयशो-देव्या गृध्रो न्यपातयत् ॥ ५४ ॥ तच्चादायोद्वेष्टयन्ती, सा स्वयं परिकर्मितम् ॥ काम्बलं खण्डमद्राक्षी-भातुः प्रव्रजतोर्पितम् ॥ ५५ ॥ चिन तेन च ज्ञात्वा, सोदरादीन्मुनीन् हतान् ॥ महतीमधृति प्राप्ता, साऽवादीदिति भूपतिम् ॥५६॥रे साधुद्विष्ट ! पापिष्ठ!, विनंक्ष्यत्यधुना भवान् ॥ महषीणां सुराणां च नयवज्ञा शुभावहा ! ॥ ५७ ॥ इत्युदीर्येति दध्यौ चा-ऽधुनाऽहं ब्रतमाददे ॥ अलं संसारवासेना-ऽमुना दुःखौघदायिना ! ॥ ५८॥ चिन्तयन्तीति सा देवैः, सुव्रतखामिसन्निधौ ॥ नीताऽऽदाय परिव्रज्यां, परलोकमसाधयत् !
उ०११