________________
उत्तराध्ययन मृत्युभीति-विप्रमुक्ता मनखिनः ॥३०॥ गृहीतालोचना सम्यकु, मैत्रीभावमुपागताः ॥ पर्यन्ताराधनां सर्वे, विदधु- द्वितीयमध्य
है विधिपूर्वकम् ! ॥ ३१ ॥ [ युग्मम् ] मर्त्तव्यं कातरेणापि, धीरेणापि च भूस्पृशा ॥ द्विधापि नियते मृत्यौ, धीरैर्भाव्यं यनम् (२) ॥६०॥
मनखिभिः॥३२॥ इत्यादि वदतोत्साह्य-मानाः स्कन्दकसूरिणा॥ अभवंस्ते विशेषेण, खदेहेऽपि गतस्पृहाः!॥३३॥ [युग्मम् ] क्रूराशयः क्रूरकर्मा, क्रूरगीः पालकस्ततः ॥ एकैकं श्रमणं यत्रे, क्षेपं क्षेपमपीडयत् ॥ ३४ ॥ पीड्यमानान विनेयान् खान् , वीक्ष्यान्तर्दह्यतामयम् ॥ इति स स्कन्दकं यत्र-पार्थे बद्धमधारयत् ॥३५॥ पीड्यमानानगाराङ्गो-च्छलच्छोणितबिन्दुभिः ॥ समन्ताद्भियमाणोऽपि, नाऽकुप्यत्स्कन्दकः पुनः!॥ ३६ ॥ किन्तु साम्यसुधास्पन्द-भावितैः । समयोचितैः ॥ वाक्यैर्निर्यामयामास, तानेवं स महाशयः! ॥३७॥ "भिन्नः शरीरतो जीवो, जीवाद्भिन्नश्च विग्रहः॥ विदन्निति वपु शेऽप्यन्तः खिद्येत कः कृती? ॥३८॥ किञ्चाखिलो विपाकोऽय-मस्ति खकृतकर्मणः॥ दुःखाय | नोपसर्गस्त-त्सतां कर्मजिघांसताम् ॥ ३९ ॥ अवश्यं नाशिनो बाह्य-स्याङ्गस्याऽस्य कृते ततः॥ कोपः कार्यो नान्तरङ्ग-ध्रुवधर्मधनापहः॥४०॥" स्कन्दकेनेति निर्याम्य-माना निर्मलमानसाः॥ महात्मानो विपक्षे च, मित्रे च समदृष्टयः॥४१॥ यत्रपीडनपीडां तां, क्षममाणाः क्षमाधनाः॥ केवलं प्राप्य कैवल्य-सुखं ते लेभिरे क्रमात् !॥ ४२ ॥ युग्मम् ] द्रुतं हतेषु तेनैवं, यूनपञ्चशतर्षिषु ॥ एक क्षुल्लकमुद्दिश्य, पालकं स्कन्दकोऽवदत् ॥४३॥ अनुकम्प्यमिम बालं, पीड्यमानं निरीक्षितुम् ॥ नाहं शक्ष्यामि नियतं, पूर्व पीडय मां ततः!॥ ४४ ॥ तच्छ्रुत्वा पालकस्तस्य, भूरि
SAMROSASSACRECCLOSS